यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवीकरणम्, क्ली, अद्रवस्य द्रवकरणम् । इति च्विप्र- त्ययेन साध्यम् ॥ गलान इति भाषा ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवीकरण¦ n. (-णं) Liquefying, melting. E. द्रव fluid, करण making, च्वि augment.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवीकरण/ द्रवी--करण n. liquefaction , melting L.

"https://sa.wiktionary.org/w/index.php?title=द्रवीकरण&oldid=316263" इत्यस्माद् प्रतिप्राप्तम्