यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टृ¦ त्रि॰ दृश--तृच्।

१ दर्शके

२ साक्षात्कारके

३ प्रकाशके च
“नान्योतोऽस्तिद्रष्टा” श्रुतिः
“द्रष्टारोव्यवहाराणां सा-क्षिणश्च तएव हि” याज्ञ॰।
“दृश्यद्रष्टृसंयोगो हेय-हेतुः” योगसू॰
“चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभा-सिका। दृष्टिरित्युच्यते द्रष्टा दृष्टिकर्त्तेति चोच्यते शब्दा-थचि॰ धृतवाक्यम्। सांख्यमते यथा पुरुषस्य द्रष्टृत्वं तथा सां॰ सू॰ निरणायि( यथा
“द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम्” द्रष्टृ-त्वादिपञ्चकं वक्तृत्वादिपञ्चकं सङ्कल्पयितृत्वं चात्मनःपुरुषस्य, दर्शनादिवृत्तौ करणत्व त्विन्द्रियाणामित्यर्थः। ननु द्रष्टृत्वश्रोतृत्वादिकं कदाचिदनुभवे पर्यवसानात्पुरुषस्याविकारिणोऽपि घटतां वक्तृतादिकं क्रियामात्रंतत्कथं कूटस्थस्य घटतामिति चेन्न अयस्कान्तवत् सा-न्निध्यमात्रेण दर्शनादिवृत्तिकर्तृत्वस्यैवात्र द्रष्टृत्वादि-शब्दार्थत्वात्। यथा हि महाराजः स्वयमव्याप्रिय-माणोऽपि सैन्येन करणेन योद्धा भवत्याज्ञामात्रेण प्रे-रकत्वात् तथा कूटस्थारपि पुरुषश्चक्षुराद्यखिलकरणै-र्दष्टा वक्ता सङ्कल्पयिता चत्येवमादिर्भवति संयोगा-ख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वादयस्कान्तमणिवदिति। कर्तृत्वं चात्र कारकचक्रप्रयोक्तृत्वं करणत्वं क्रिया-हेतुव्यापारवत्त्वं तत्साधकतमत्वं वा कुठारादिवत्। यत्तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिध्यते तदनु-कूलकृतिमत्त्वं तत्तत्क्रियावत्त्वं वा। तथा चोक्तम्
“अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्। निरि-[Page3782-b+ 38] च्छत्वादकर्त्तासौ कर्त्ता सन्निधिमात्रतः” इति अतएवकारकचक्रप्रयोक्तृताशक्तेरात्मस्वरूपतया द्रष्टृत्ववक्तृत्वा-दिकमात्मनो नित्यमिति श्रूयते।
“न द्रष्टुर्द्दृष्टेर्विपरि-लोपो विद्यते न श्रोतुःश्रुतेर्विपरिलोपो विद्यत इत्या-दिनेति”। ननु प्रमाणविभागे प्रत्यक्षादिवृत्तीनामेव क-रणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न अत्रदर्शनादिरूपासु चक्षुरादिद्वारकबुद्धिवृत्तिष्वेवेन्द्रियाणांकरणत्ववचनात्। तत्र पुरुषनिष्ठे बोधाख्यफले वृत्तीनांकरणत्वस्योक्तत्वादिति” प्र॰ भाष्यम्। सा॰ का॰ तत्त्वकौमुद्योस्तथैव व्यवस्थापितं यथा
“तस्माच्च विषर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यंमाध्यस्थ्यं द्रष्टृत्वमर्थिभावश्च
“तत्र चेतनत्वेन अवि-षयत्वेन च साक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टाभवति नाचेतनः। साक्षी च दर्शितविषयो भवति यस्मैप्रदर्श्यते विषयः स साक्षी यथा हि लोके अर्थिप्रत्य-र्थिनौ विवादविषयं साक्षिणे दर्शयतः एवं प्रकृतिरपिस्वचरितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी। न चाचेतनोविषयो वा शक्योविषयं दर्शयितुमिति चैत-न्यादविषयत्वाच्च भवति साक्षी अतएव द्रष्टापि भवति” त॰ कौ॰ न्यायमते च दर्शनादिज्ञानाश्रयत्वादात्मनोद्रष्टृत्वंसुव्यक्तमिति भेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टृ¦ mfn. (-ष्टा-ष्ट्री-ष्टृ) Who or what sees, a spectator. E. दृश् to see, तृच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टृ [draṣṭṛ], m. [दृश्-तृच्]

A seer, one who sees mentally; as in ऋषयो मन्त्रद्रष्टारः, द्रष्टृत्वमकर्तृभावश्च Sāṅ. K.19.

A judge; संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः Mk.9.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टृ m. one who sees AV. S3Br. MBh. etc. (also as 2nd sg. fut. MBh. i , 1685 )

द्रष्टृ m. one who sees well R. ii , 80 , 3

द्रष्टृ m. one who examines or decides in a court of law , a judge Ya1jn5. Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=द्रष्टृ&oldid=316683" इत्यस्माद् प्रतिप्राप्तम्