यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणाहाव¦ पु॰ आह्वयन्त्यत्र पानार्थं बलीवर्द्धान् आहावोजलाधारः जलाशयभेदः द्रोणमयः द्रुममयः आहावः। द्रुममये जलाधारभेदे
“द्रोणाहावमवतमश्वचक्रम्” ऋ॰

१० ।

१०

१ ।

७ ।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणाहाव/ द्रोणा mfn. having a -D द्रोणfor a bucket (= streaming abundantly) RV. x , 101 , 7.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Droṇāhāva is used as an epithet of Avata, ‘well,’ in the Rigveda,[१] apparently in the sense of ‘having wooden buckets’ with reference to the drawing up of water.

  1. x. 101, 7. Cf. Zimmer, Altindisches Leben, 157.
"https://sa.wiktionary.org/w/index.php?title=द्रोणाहाव&oldid=473692" इत्यस्माद् प्रतिप्राप्तम्