यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वयम्, क्ली, (द्वौ अवयवौ यस्य । द्वि + “संख्याया अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् । “द्बित्रिभ्यान्तयस्यायज्वा ।” ५ । २ । ४३ । इति तयस्यायच् ।) द्व्यात्मकम् । दुइ इति भाषा । तत्पर्य्यायः । उभौ २ द्बौ ३ युगलम् ४ द्वितयम् ५ युगम् ६ द्वैतम् ७ यमम् ८ द्बन्द्वम् ९ यग्गम् १० यमलम् ११ यामलम् १२ । इति हेमचन्द्रः । ६ । ५९ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय¦ न॰ अवयवम् द्वि--अवयवे तयप् तस्य वा अयच्।

१ द्वयोरवयवे

२ द्वित्वे अत्र स्त्रीत्वमपि ङीप्।
“अतद्द्वयीजित्वर-सुन्दरान्तरे” नैष॰
“कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः” भा॰ र॰ द्वे अवयवे यस्य अयच्।

२ द्वित्वान्विते त्रि॰[Page3795-b+ 38] अयचः तयप्स्थानिकत्वात् जसि सर्वनामता
“द्वयेऽप्य-मुच्यन्त विनीतमार्गाः” माघः
“व्यथां द्वयेषामपि मेदिनीभृतामिति” माघे द्वयेषामित्यसाधु अन्ये तु द्वयं द्वित्व-मिच्छन्ति इष--क्विप् तेषामिति समर्थन्ते। स्त्रियांङीप्।
“द्वयीषु निःक्षेप इवार्पितं द्वयम्” कुमा॰ अत्रद्वयेऽपीति पाठान्तरम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय¦ mn. (-यः-यं) A pair, a couple, two, chiefly used in composition, as पुरुषद्वयं two men. E. द्वि two, तयप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय [dvaya], a. (-यी f.)

Two-fold, double, of two kinds or sorts; अनुपेक्षणे द्वयी गतिः Mu.3; कुसुमस्तबकस्येव द्वयी वृत्तिर्मन- स्विनः । मूर्ध्नि वा सर्वलोकस्य विशीर्येत वने$थवा ॥ Bh.2.14. (v. l.); sometimes used in pl. also; see Śi.3.57.

Relating to द्वैत (q. v.); अविद्यमानो$प्यवभाति हि द्वयः Bhāg.11.2.38.

यम् Pair, couple, brace (usually at the end of comp.); द्वितयेन द्वयमेव संगतम् R.8.6;1.19;3.8;4.4.

Two-fold nature, duplicity.

Untruthfulness.

(In gram.) The masculine and feminine gender. -यी A pair, couple.-Comp. -अतिग a. one whose mind is freed from the influence of the two bad qualities रजस् and तमस्, a saint or a virtuous man. -आत्मक a. of a two-fold nature.वादिन् a.

double-tongued, insincere.

= द्वैतवादी q. v.-हीन a. of the neuter gender.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय mf( ई)n. (fr. and in comp = द्वि)twofold , double , of 2 kinds or sorts RV. AV. Br. MBh. etc. ( येm. pl. S3is3. iii , 57 )

द्वय n. couple , pair

द्वय n. two things , both ( e.g. तेजो-, the 2 luminaries S3ak. iv , 2 ) Ya1jn5. MBh. Ka1v. etc. ( ifc. आR. i , 29 , 14 )

द्वय n. twofold nature , falsehood RV. i , 147 , 4 etc.

द्वय n. the masc. and fem. gender Gr.

"https://sa.wiktionary.org/w/index.php?title=द्वय&oldid=318459" इत्यस्माद् प्रतिप्राप्तम्