यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपालः, त्रि, (द्वारं पालयतीति । पालि + “कर्म्मण्यन् ।” ३ । २ । १ । इत्यण् ।) द्वार- रक्षकः । दरवान् । इति पारस्य भाषा । तत्- पर्य्यायः । प्रतीहारः २ द्वाःस्थः ३ द्वाःस्थितः ४ दर्शकः ५ । इत्यमरः । २ । ८ । ६ ॥ वेत्रधारकः ६ द्वौःसाधिकः ७ वर्त्तरूकः ८ गर्व्वाटः ९ दण्डवासी १० । इति त्रिकाण्डशेषः ॥ द्वारस्थः ११ क्षत्ता १२ द्वारपालकः १३ दौवारिकः १४ वेत्री १५ उत्सारकः १६ दण्डी १७ । इति हेमचन्द्रः ॥ अस्य विवरणं दौवारिकशब्दे द्रष्टव्यम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल पुं।

द्वारपालकः

समानार्थक:प्रतीहार,द्वारपाल,द्वाःस्थ,द्वास्थित,दर्शक,क्षन्त्रृ

2।8।6।1।2

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल¦ त्रि॰ द्वारं पालयति पालि--अण्।

१ द्वाररक्षके दौ-वारिकशब्दे

३७

७१ पृ॰ अस्य लक्षणम्
“ततो मङ्कणकं गत्वाद्वारपालं महाबलम्। तं यक्षमभिवाद्यैव गोसहस्रं फलंलभेत्” भा॰ व॰

८३ अ॰। ततोऽर्घपात्रं विन्यस्य द्वारपालान्समर्चयेत्” तन्त्रसा॰ देवताभेदे द्वारपालभेदाः तत्र तत्रप्रकरणे तन्त्रोक्ता ज्ञेयाः।

२ तीर्थभेदे च
“ततो गच्छेतराजेन्द्र! द्वारपालं तरण्डकम्। तच्च तीर्थं सरस्वत्यांयक्षेन्द्रस्य महात्मनः। तत्र स्नात्वा नरो राजन्नग्निष्टोम-फलं लभेत्” भा॰ व॰

८३ अ॰ स्त्रियां ङीप्। अस्या अपत्यंरेबत्या॰ ठक् न ढक्। द्वारपालिक द्वारपाल्या अपत्येपुंस्त्री॰। स्त्रियां ङीत्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल¦ m. (-लः) A warder, a door-keeper. E. द्वार a door, and पाल who protects; also with कन् added द्वारपालक, or with the radical finals dropped द्वारप |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल/ द्वार--पाल m. id. MBh. Hariv. etc. ( f( ई). g. रेवत्य्-आदि)

द्वारपाल/ द्वार--पाल m. N. of various यक्षs and of sacred places connected with them MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a description of, on the gate-way to शिव's abode; tiger's skin as clothing and holding त्रिशूल and पट्टिश; फलकम्:F1: Br. III. ३२. १२-16.फलकम्:/F eight of them invoked in tank rituals. फलकम्:F2: M. ५८. ११-12.फलकम्:/F [page२-148+ ३०]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvārapāla  : nt.: Name of a city (pura) ?

Nakula subjugated the city in his expedition to the west (pratīcīm abhito diśam 2. 29. 2) before the Rājasūya (tathā vṛndāṭakaṁ puram/dvārapālaṁ ca tarasā vaśe cakre mahādyutiḥ) 2. 29. 10.


_______________________________
*1st word in right half of page p537_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvārapāla  : nt.: Name of a city (pura) ?

Nakula subjugated the city in his expedition to the west (pratīcīm abhito diśam 2. 29. 2) before the Rājasūya (tathā vṛndāṭakaṁ puram/dvārapālaṁ ca tarasā vaśe cakre mahādyutiḥ) 2. 29. 10.


_______________________________
*1st word in right half of page p537_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्वारपाल&oldid=445525" इत्यस्माद् प्रतिप्राप्तम्