यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारस्थः, पुं, (द्वारे तिष्ठतीति । स्था + कः ।) द्वार- पालः । इति हेमचन्द्रः । ३ । ३८५ ॥ (द्वार- स्थिते, त्रि । यथा, कथासरित्सागरे । १८ । ११६ । “सुप्ते च तस्मिन् द्वारस्थो जागरामास स द्विजः ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्वारस्थः&oldid=141925" इत्यस्माद् प्रतिप्राप्तम्