द्विपः

(द्विप: इत्यस्मात् पुनर्निर्दिष्टम्)

आम्गलम् सम्पाद्यताम्

नामः सम्पाद्यताम्

हस्ती,

पर्याय रूपाणि सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपः, पुं, (द्वाभ्यां शुण्डमुखाभ्यां पिबतीति ।) पा + कः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, माघे । ३ । ६७ । “तेजोमहद्भिस्तमसेव दीपै- र्द्विपैरसम्बाधमयाम्बभूवे ॥”) पुं, नाशकेशरः । इति रत्नमाला ॥

"https://sa.wiktionary.org/w/index.php?title=द्विपः&oldid=506736" इत्यस्माद् प्रतिप्राप्तम्