यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटः, पुं, (धं धनं अटति गच्छति प्राप्नोति तोल्य- त्वेनेति । ध + अट् + अच् । शकन्ध्वादित्वात् साधुः ।) तुला । इत्यमरः । ३ । ५ । १७ ॥ तराजु इति धाडा इति च भाषा । (एत- न्निरुक्तिर्यथा, -- “धकाराद्धर्म्ममुद्दिष्टं टकारात् कुटिलं नरम् । धृतो धारयसे यस्माद्धटस्तेनाभिधीयते ॥” इति दिव्यतत्त्वधृतवचनम् ॥) तुलाराशिः । यथा, च्योतिस्तत्त्वे । “सिंहो वृपश्च मषश्च कन्या धन्वी धटो घटः । अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात् ॥” तुलापराक्षा । इति परीक्षातत्त्वम् ॥ अस्य विवरणं तुलाशब्दे द्रष्टव्यम् ॥ (धर्म्मः । इति विष्णुनारदौ ॥ यथा, -- “अर्च्चयेत्तु धटं पूर्ब्बं ततः शिष्टांश्च पूजयेत् ॥” इति दिव्यतत्त्वधृतवचनम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धट¦ पु॰ धन--शब्दे
“पुंसि घः” पा॰ नस्य टः।

१ तुलायाम्उन्मानार्थं मानदण्डभेदे अमरः। तदुपलक्षिते

२ तुलाराशौ
“सिंहो वृषश्च मेषश्च कन्या धन्वी धटो घटः। चर्कादीनांत्रिकोणानि मूलानि राशयः क्रमात्” ज्यो॰ त॰।

३ परीक्षाभेदे तन्निरुक्तिः पितामहेन दर्शिता यथाधकाराद्धर्ममुद्दिष्टं टकारात् कुटिलं नरम्। धृतं धारयतेयस्मात् धटस्तेनाभिधीयते”। तुलाशब्दे

३३

३१ पृष्ठादौ[Page3835-b+ 38] दृश्यम्।
“धटोऽग्निरुदकञ्चैव विषं कोशस्तु पञ्चमः। षष्ठन्तु तण्डुलाः प्रोक्ताः सप्तमं तप्तमाषकम्। अष्टमंफालमित्युक्तं नवमं धर्मजं तथा। दिव्यान्येतानिसर्वाणि निर्दिष्टानि स्वयम्भुवेति” वृहस्पतिः। परी-क्षायां नक्षत्रादिपरीक्षाशब्दे दृश्यम्। धटपरीक्षायांकालविशेषनिषेधौ
“तुला स्यात् सर्वकालिकी” इति
“बाते वाति विवर्जयेत्” च पितामहेनोक्तौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धट¦ m. (-टः)
1. A balance, a pair of scales.
2. the sign Libra.
3. Ordeal by the balance. f. (-टी)
1. Old cloth or raiment.
2. A piece of cloth worn over the privities. E. धण् to sound, and ट substi- tuted for ण, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटः [dhaṭḥ], 1 A balance, a pair of scales.

Ordeal by the balance.

The sign Libra of the zodiac.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धट m. (prob. fr. ध्रिlike भटfr. भृ)a balance or the scale of a -bbalance Hcat. (See. तुला-)

धट m. ordeal by the -bbalance Mit.

धट m. the sign of the zodiac Libra Jyot.

"https://sa.wiktionary.org/w/index.php?title=धट&oldid=323893" इत्यस्माद् प्रतिप्राप्तम्