यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटः, पुं, (धं धनं अटति गच्छति प्राप्नोति तोल्य- त्वेनेति । ध + अट् + अच् । शकन्ध्वादित्वात् साधुः ।) तुला । इत्यमरः । ३ । ५ । १७ ॥ तराजु इति धाडा इति च भाषा । (एत- न्निरुक्तिर्यथा, -- “धकाराद्धर्म्ममुद्दिष्टं टकारात् कुटिलं नरम् । धृतो धारयसे यस्माद्धटस्तेनाभिधीयते ॥” इति दिव्यतत्त्वधृतवचनम् ॥) तुलाराशिः । यथा, च्योतिस्तत्त्वे । “सिंहो वृपश्च मषश्च कन्या धन्वी धटो घटः । अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात् ॥” तुलापराक्षा । इति परीक्षातत्त्वम् ॥ अस्य विवरणं तुलाशब्दे द्रष्टव्यम् ॥ (धर्म्मः । इति विष्णुनारदौ ॥ यथा, -- “अर्च्चयेत्तु धटं पूर्ब्बं ततः शिष्टांश्च पूजयेत् ॥” इति दिव्यतत्त्वधृतवचनम् ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटः [dhaṭḥ], 1 A balance, a pair of scales.

Ordeal by the balance.

The sign Libra of the zodiac.

"https://sa.wiktionary.org/w/index.php?title=धटः&oldid=323898" इत्यस्माद् प्रतिप्राप्तम्