यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटिका¦ स्त्री
“द्व्यक्षेन्दुसंख्यैर्धटकैस्तु सेरस्तैः पञ्चभिः स्याद्-धटिका च ताभिः” लीला॰ उक्ते पञ्चसेरात्मके (धडापशरी) इति प्रसिद्धे परिमाणे। धटी स्वार्थे क।

१ चीरवस्त्रे

२ कौपीने (धडा)।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटिका [dhaṭikā] धटी [dhaṭī], धटी 1 Old cloth or raiment.

A strip of cloth fastened round the loins or over the privities.

A kind of garment worn by a woman after Garbhādhāna.

A kind of measure equal to five shers; ह्यक्षेन्दुसंख्यैर्धटकैस्तु सैरस्तैः पञ्चभिः स्याद् धटिका च ताभिः Līlā.-Comp. -दानम् (धटीदानम्) giving an old cloth to a woman after impregnation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटिका धटिन्and धटो-त्कचw.r. for घटिकाetc.

"https://sa.wiktionary.org/w/index.php?title=धटिका&oldid=323918" इत्यस्माद् प्रतिप्राप्तम्