यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटिन्¦ त्रि॰ धटोऽस्त्यस्य इनि।

१ तुलाधारके

२ तुलाराशौ

३ शिवे च पु॰
“घण्ठोऽघण्टो धटी धण्टी चरुचेली मिली-मिली” भा॰ शा॰

२८

६ अ॰। नीलकण्ठेन तु घटीति तत्रपठित्वा व्याख्यातम्
“घटयति कर्मफलैर्योजयति नरा-निति घटी इति” मुद्रादोषात् धटीत्यपपाठः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटिन् [dhaṭin], m. [धटो$स्त्यस्य-इनि]

An epithet of Śiva.

The sign Libra of the zodiac.

A dealer, trader.-नी = धटी.

"https://sa.wiktionary.org/w/index.php?title=धटिन्&oldid=323928" इत्यस्माद् प्रतिप्राप्तम्