यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटी, स्त्री, (धन + अच् । निपातनात् नस्य टः । गौरादित्वात् ङीष् ।) चीरवस्त्रम् । इति मेदिनी । टे, १९ ॥ कौपीनम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटी¦ स्त्री धन॰ रवे अच् नस्य टः गौरा॰ ङीष्।

१ कौपीने

२ चीरबस्त्रे मेदि॰ गर्भाधानोत्तरं स्त्रियै देये

३ वस्त्रभेदेतद्धारणे नक्षत्रादि यथा
“मूलश्रवणहस्तेषु पुष्यादि-त्योत्तराषु च। मृगपौष्णे धटी देया सौम्यबारे शुभेतिथौ” ज्यो॰ सा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटी f. old cloth or raiment

धटी f. a piece of cloth worn over the privities L.

"https://sa.wiktionary.org/w/index.php?title=धटी&oldid=323933" इत्यस्माद् प्रतिप्राप्तम्