यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूरः, पुं, (धयति पिबतीव प्रकृतिम् । धे + बाहुल- कात् उरच् । पृषोदरादित्वात् साधुः ।) धुस्तूरः । इति हेमचन्द्रः । ४ । २१७ ॥ (यथा, काशी- खण्डे । २९ । ९४ । “धर्म्माधर्म्मगुणच्छेत्त्री धत्तूरकुसुमप्रिया ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूर पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।77।2।4

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूर¦ पु॰ धयति धातून् धा--ऊर पृषो॰। धुस्तूरे। हेमच॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूर¦ m. (-रः) The thorn apple: see धुस्तर। E. धेट to drink, उरच् affix, or more correctly, धययि धातून् धा-ऊर-पृ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूरः [dhattūrḥ] धत्तूरकः [dhattūrakḥ] का [kā], धत्तूरकः का The white thorn-apple (Mar. धोतरा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूर m. the white thorn-apple , Datura Alba (used as a poison) Sus3r. (also 599253 रकm. 599253.1 रकाf. ) Bhpr. Ka1v.

धत्तूर m. gold Ka1v.

धत्तूर n. the fruit of Datura Alba Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धत्तूर&oldid=323959" इत्यस्माद् प्रतिप्राप्तम्