यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनक¦ पु॰ धनस्य कामः इच्छा धन + कन्।

१ धनस्येच्छायाम्।

२ कृतवीर्य्यजनके नृपभेदे
“धनकः कृतवीर्य्यसूः” भाग॰

९ ।

२३ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनकः [dhanakḥ] धनाया [dhanāyā], धनाया Avarice, greed, covetousness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनक m. avarice , covetousness L.

धनक m. N. of a यादव(son of दुर्-दमor दुर्-मद) Pur.

धनक m. of another man Das3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Drumada and father of कृत- वीर्य and others. भा. IX. २३. २३.
(II)--a Sage of the तामस epoch. Vi. III. 1. १८.
(III)--a son of Durdama, and father of four sons. Vi. IV. ११. १०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANAKA : A king of the Yayāti dynasty. (Navama Skandha, Bhāgavata).


_______________________________
*6th word in left half of page 220 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनक&oldid=431276" इत्यस्माद् प्रतिप्राप्तम्