यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदाक्षी, स्त्री, (धनदस्य कुबेरस्य अक्षि इव पिङ्गलं पुष्पं यस्याः । षच् समासे । स्त्रियां ङीप् ।) लताकरञ्जः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदाक्षी¦ स्त्री धनदस्य कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याःषच्समा॰ ङीष्। कुवेराक्षीलतायां लताकरञ्जे राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदाक्षी/ धन-- f. a kind of tree(= कुबेरा-क्षी) L.

"https://sa.wiktionary.org/w/index.php?title=धनदाक्षी&oldid=324210" इत्यस्माद् प्रतिप्राप्तम्