यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदेश्वर¦ पु॰ काशीस्थे कुवेरस्थापिते शिवलिङ्गभेदे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदेश्वर/ धन-- m. " wealth giving lord " , N. of कुबेरKatha1s.

"https://sa.wiktionary.org/w/index.php?title=धनदेश्वर&oldid=324257" इत्यस्माद् प्रतिप्राप्तम्