यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवान्, [त्] त्रि, (धनमस्त्यस्येति । धन + मतुप् । मस्य वः ।) धनविशिष्टः । धनी । इति हलायुधः ॥ (यथा, रामायणे । २ । ६७ । १८ । “नाराजके जनपदे धनवन्तः सुरक्षिताः । शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवत्¦ त्रि॰ धन + अस्त्यर्थे मतुप् मस्य वः। धनस्वामिनि
“रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः”
“धनवन्तं प्रजा-वन्तं सात्विकं धार्मिकं तथा” मनुः स्त्रियां ङीप्। साच

२ धनिष्ठानक्षत्रे जटा॰। तस्य च धनदेवताकत्वात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवत्¦ mfn. (-वान्-वती-वत्) Wealthy, opulent. f. (-वती) The constellation D'hanisht'ha
4. E. धन wealth, and मतुप् possessive aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवत् [dhanavat], a. Rich, wealthy. -ती N. of the constellation धनिष्ठा.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवत्/ धन--वत् mfn. wealthy , rich

धनवत्/ धन--वत् m. a rich man Mn. R. etc.

धनवत्/ धन--वत् m. the sea or ocean Ka1vya7d. iii , 17

धनवत्/ धन--वत् m. N. of a विद्या-धरीand a merchant's daughter Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धनवत्&oldid=324461" इत्यस्माद् प्रतिप्राप्तम्