यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनस्यकः, पुं, गोक्षुरः । इति शब्दचन्द्रिका ॥ (लालसया धनमिच्छतीति । धन + क्यच् । “सर्व्वप्रातिपदिकानां क्यचि लालसायां सुग- मुकौ ।” ३ । १ । ५१ । इत्यस्य वार्त्तिकोक्त्या सुक् । ततो धनस्य इति नामधातुः + ण्वुल् । लालसया धनेच्छौ, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=धनस्यकः&oldid=142236" इत्यस्माद् प्रतिप्राप्तम्