यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिकारिन्¦ त्रि॰ धनमधिकरोति अधि + कृ--णिनि

६ त॰। धनाध्यक्षे (तहविलदार) ख्याते कोशाध्यक्षे। अधि + कृ--क्विप् तुक्। धनाधिकृदप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिकारिन्¦ mf. (-री-रिणी-रि) An heir, an heiress. m. (-रीः) A treasurer, a collector. E. धन and अधिकारिन् having a right to.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिकारिन्/ धना m. heir

धनाधिकारिन्/ धना m. = the next W.

"https://sa.wiktionary.org/w/index.php?title=धनाधिकारिन्&oldid=324674" इत्यस्माद् प्रतिप्राप्तम्