यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनार्थिन्¦ त्रि॰ धनमर्थयते अर्थ + णिनि

६ त॰। धनप्रार्थके
“न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनार्थिन्¦ mfn. (-र्थी-र्थिनी-र्थि) Seeking for wealth, covetous, miserly. E. धन, and अर्थिन् who wants.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनार्थिन्/ धना mfn. " -wwealth-seeking " , covetous , miserly Mn. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=धनार्थिन्&oldid=324783" इत्यस्माद् प्रतिप्राप्तम्