यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाशा, स्त्री, (धनानां आशा ।) धनलोभः । यथा, विष्णुपुराणे तथा हरिवंशे । ३० । ४६ । “जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः । धनाशा जीविताशा च जीर्य्यतोऽपि न जीर्य्यति ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाशा¦ स्त्री

६ त॰। धनलोभे
“जीर्य्यन्ति जीर्य्यतः केशादन्ता जीर्य्यन्ति जीर्य्यतः। धनाशा जीविताशा चजीर्य्यतोऽपि न जीर्य्यति” हरिवं॰

३० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाशा¦ f. (-शा) Thirst of wealth, longing after riches. E. धन wealth आशा hope, wish.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाशा/ धना f. longing after -wwealth , desire for riches Hariv. Hit.

धनाशा/ धना f. hope of gaining wealth Ka1v.

"https://sa.wiktionary.org/w/index.php?title=धनाशा&oldid=324790" इत्यस्माद् प्रतिप्राप्तम्