यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाश्रीः, स्त्री, रागिणीविशेषः । धानसी इति भाषा । हनूमन्मते श्रीरागस्य तृतीयभार्य्या । अस्याजातिः षाडवः । गृहं षड्जस्वरः । गान- समयः हिमर्त्तौ द्बितीयप्रहरः कस्यचिन्मते दिवावसानम् । रागमालायामस्या रूपं वियो- गिनी रमणी रक्तवसना विच्छेदवेदनया दुर्ब्बला कृशा च एकाकिनी वकुलवृक्षतलोपविष्टा रुदन्ती । कल्लिनाथमते मेघरागस्य चतुर्थ- भार्य्या । भरतमते मालकोषपुत्त्रगान्धाररागस्य पत्नी । इति सङ्गीतशास्त्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=धनाश्रीः&oldid=142244" इत्यस्माद् प्रतिप्राप्तम्