यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिकः, पुं, (धनिना कायतीति । कै + कः ।) धन्याकम् । इति मेदिनी । के, १०६ ॥ अस्मि- न्नर्थे क्लीवमिति राजनिर्घण्टः ॥ (धनमस्त्य- स्येति । ठन् ।) धवः । इति हेमचन्द्रः ॥

धनिकः, त्रि, (धनं अस्त्यस्येति । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) साधुः । धनी । इति मेदिनी । के, १०६ ॥ (यथा, कलाविलासे । १ । १८ । “धूर्त्तकरकन्दुकानां वारबधूचरणनूपुरमणीनाम् । धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥” उत्तमर्णः । यथा, मनुः । ८ । ४७ । “अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक¦ त्रि॰ धनमादेयत्वेनाऽस्त्यस्य ठन्। उत्तमर्णे अधमर्ण-सकाशात् स्वप्रयुक्तधनग्राहके।
“एकच्छायाश्रितेष्वेषुधनिकस्य यथारुचि” याज्ञ॰।

२ साधौ वणिजि। धन--बा॰ इक।

३ धन्याके पु॰ मेदि॰ राजनि॰ क्लीवत्वम्।

४ धवे स्वामिनि पु॰ हेमच॰। धनी स्वार्थे क। धानका

५ धनिकभार्यायां बणिक् स्त्रियां स्त्री मेदि॰।

६ बध्वाम्हेमच॰

७ युवत्यां शब्दरत्ना॰

८ प्रियङ्गुवृक्षे स्त्री शब्दच॰। दशरूपकग्रन्थव्याख्यातरि

९ विष्णुसूनौ विद्वद्भेदे पु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक¦ mfn. (-कः-का-कं)
1. Pious, virtuous, excellent.
2. Rich, opulent. m. (-कः)
1. A wealthy man.
2. A creditor.
3. A husband.
4. [Page364-b+ 60] Coriander. f. (-का)
1. A virtuous or excellent woman.
2. A wife.
3. A young woman.
4. A tree: see प्रियङ्गु। E. धन wealth, affix ठन् धनमादेयत्वेन अस्ति अस्य |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक [dhanika], a. [धनमादेयत्वेनास्त्यस्य-ठन्]

Rich, wealthy.

Virtuous.

कः A rich or wealthy man.

A moneylender, creditor; दापयेद्धनिकस्यार्थम् Ms.8.51; Y.2.55.

A husband.

The Vaisya class; मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः । ऊरुजा धनिनो राजन् पादजाः परिचारकाः ॥ Mb.12.296.6.

An honest trader.

The प्रियङ्गु tree. -कः, -कम् coriander (Mar. धणे, कोथींबीर).

का A virtuous woman.

A wife, young woman.

N. of a tree (प्रियङ्गु).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक mfn. wealthy , opulent Pan5c. Dhu1rtas. (599472 -ताf. wealth , opulence Ka1v. )

धनिक mfn. good , virtuous L.

धनिक m. a rich man , owner , creditor Mn. Ya1jn5.

धनिक m. a husband L.

धनिक m. N. of Sch. on Das3ar.

धनिक m. n. coriander L.

धनिक m. any young woman or wife L.

धनिक m. Panicum Italicum L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANIKA : A Sanskrit poet. (See Dhanañjaya IV).


_______________________________
*2nd word in right half of page 221 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनिक&oldid=500452" इत्यस्माद् प्रतिप्राप्तम्