यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिकः, पुं, (धनिना कायतीति । कै + कः ।) धन्याकम् । इति मेदिनी । के, १०६ ॥ अस्मि- न्नर्थे क्लीवमिति राजनिर्घण्टः ॥ (धनमस्त्य- स्येति । ठन् ।) धवः । इति हेमचन्द्रः ॥

धनिकः, त्रि, (धनं अस्त्यस्येति । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) साधुः । धनी । इति मेदिनी । के, १०६ ॥ (यथा, कलाविलासे । १ । १८ । “धूर्त्तकरकन्दुकानां वारबधूचरणनूपुरमणीनाम् । धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥” उत्तमर्णः । यथा, मनुः । ८ । ४७ । “अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=धनिकः&oldid=142246" इत्यस्माद् प्रतिप्राप्तम्