यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वृक्षः, पुं, (धनुषो वृक्षः ।) धन्वनवृक्षः । (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “धन्वनः पिच्छिलत्वक् च धनुर्वृक्षश्च धर्म्मणः ॥”) वंशः । भल्लातकः । अश्वत्थः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वृक्ष¦ पु॰ धनुः साधनं धनुरिव वा वृक्षः।

१ वंशे

२ धन्वन-वृक्षे

३ भल्लातकवृक्षे

४ अश्वत्थवृक्षे च राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वृक्ष¦ m. (-क्षः)
1. A plant; also called D'ha4miniya.
2. A bamboo.
3. A measure of four cubits.
4. An are, a portion of the circum- ference of a circle. E. धनुस् bow, and वृक्ष a tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वृक्ष/ धनुर्--वृक्ष m. " -bbow-plant " , the bamboo

धनुर्वृक्ष/ धनुर्--वृक्ष m. Ficus Religiosa

धनुर्वृक्ष/ धनुर्--वृक्ष m. Semecarpus Anacardium

धनुर्वृक्ष/ धनुर्--वृक्ष m. Isora Corylifolia L.

धनुर्वृक्ष/ धनुर्--वृक्ष m. a measure of 4 cubits L.

धनुर्वृक्ष/ धनुर्--वृक्ष m. ( geom. ) an arc W.

"https://sa.wiktionary.org/w/index.php?title=धनुर्वृक्ष&oldid=325137" इत्यस्माद् प्रतिप्राप्तम्