यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष¦ पु॰ धन--बा॰ उषन्। ऋषिभेदे
“धनुषाख्योऽथ रैभ्यश्चअर्वावसुपरावसू” भा॰ शा॰

३३

८ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष m. N. of a ऋषि( षा-ख्यMBh. xii , 12758 ).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सत्यधृति. M. ५०. ३०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANUṢA : An ancient sage. He was a priest in the yāga of Uparicaravasu. (Śloka 7, Chapter 336, Śānti Parva).


_______________________________
*1st word in left half of page 223 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनुष&oldid=500455" इत्यस्माद् प्रतिप्राप्तम्