यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मान्, [त्] पुं, (धनुर्विद्यते यस्य । धनुस् + मतुप् ।) धनुर्धरः । इत्यमरः । २ । ८ । ६९ ॥ (यथा, रघुः । ७ । ५६ । “रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकमेकवीरः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मत् पुं।

धनुर्धरः

समानार्थक:धन्विन्,धनुष्मत्,धानुष्क,निषङ्गिन्,अस्त्रिन्,धनुर्धर

2।8।69।1।2

धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः। स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः॥

स्वामी : सैन्याधिपतिः

वैशिष्ट्यवत् : धनुः

वृत्ति : धनुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मत्¦ त्रि॰ धनुः धार्य्यत्वेनास्त्यस्य मतुप्। धनुर्द्धरे अमरः।
“भीष्मो धनुष्मानुपजान्वरत्निः। (जामदग्न्यः) भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मत्¦ m. (-ष्मान्) An archer, a bowyer. E. धनुस् a bow, मतुप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मत् [dhanuṣmat], m. An archer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मत्/ धनुष्--मत् mfn. armed with a -bbow , an archer MBh. R. etc.

धनुष्मत्/ धनुष्--मत् m. N. of a mountain to the north of मध्य-देशVar.

"https://sa.wiktionary.org/w/index.php?title=धनुष्मत्&oldid=325281" इत्यस्माद् प्रतिप्राप्तम्