यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन् [dhan], I. 1 P. (धनति) To sound. -II. 3 P. (दधन्ति) Ved. To bear fruit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन् cl.1 P. धनति, to sound L. (See. धण्and ध्वन्).

धन् cl.3 P. दधन्ति. ( Pa1n2. 6-1 , 192 )to cause to run or move quickly ( p. दधनत्, दधन्वस्; Pot. दधन्युर्RV. ); to bear fruit Dha1tup. xxv , 23 : Caus. धनयति, ते, to cause to move or runPage508,2; to move or run RV. (See. धन्व्and धनिष्ठ).

"https://sa.wiktionary.org/w/index.php?title=धन्&oldid=500456" इत्यस्माद् प्रतिप्राप्तम्