यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनिः, स्त्री, (धम्यते इति । धम + “अर्त्ति- शृधृधमीति ।” उणां २ । १०३ । इति अनिः ।) धमनी । इति शब्दरत्नावली ॥ (यथा, अथर्व्व- वेदे । ६ । ९० । २ । “यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ॥” प्रह्रादभ्रातुर्ह्रादस्य पत्नी । सा तु वातापे- रिल्वलस्य च जननी । यथा, भागवते । ६ । १८ । १५ । “ह्रादस्य धमनिर्भार्य्यासूत वातापिरिल्वलम् ॥” धमतिर्गतिकर्म्मा । गत्यर्था बुद्ध्यर्थाः । गम्यते ज्ञायतेऽर्थोऽनया । ज्ञायते वा विद्बद्भिः साध्व- साधुविभागेन । यद्वा, ‘धमति’ इति वधकर्म्म- स्वपि पठ्यते धमति हन्त्यनया शापाक्रोशादि- रूपयेति । वाक् । शब्दः । इति निघण्टुः । १ । ११ ॥ यथा, ऋग्वेदे । २ । ११ । ८ । “दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनि स्त्री।

धमनिः

समानार्थक:नाडी,धमनि,सिरा

2।6।65।1।3

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनि(नी)¦ स्त्री धम--सौ॰ करणे अनि वा ङीप्। नाडीभेदे सिराभेदे।

२ हट्टविलासिन्याम् अमरः।

३ हरिद्रायां

४ ग्रीवायाम् हेमच॰

५ पृश्निपर्ण्यां राजनि॰। [Page3847-a+ 38]

६ नाडिकायां शाकभेदे भावप्र॰।

७ वाक्ये निरु॰। सुश्रुतेधमनीभेदकार्य्यादिकमुक्तं तच्च कायशब्दे

१९

१६ पृष्ठादौदृश्यम्। ततः सिध्मा॰ लच्। धमनील तद्युक्ते त्रि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनिः [dhamaniḥ] नी [nī], नी f.

A reed, blow-pipe; वेणुधमन्या प्रबोध्य Vaiśvadeva.

A tube or canal of the human body, tubular vessel, as a vein, a nerve, &c.

Throat, neck.

A speech.

Turmeric. -Comp. -संतत a. emaciated, lank.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धमनि f. the act of blowing or piping RV. ii , 11 , 8

धमनि f. (also नी)a pipe or tube , ( esp. ) a canal of the human body , any tubular vessel , as a vein , nerve etc. AV. ChUp. MBh. Sus3r. etc. (24 -ttubular vessels starting from the heart or from the navel are supposed to carry the रचor chyle through the body)

धमनि f. the throat , neck L.

धमनि f. N. of ह्राद's wife (the mother of वातापिand इल्वल) BhP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhamani, ‘reed,’ appears to denote ‘pipe’ in a passage of the Rigveda[१] and in a citation appearing in the Nirukta.[२] In the Atharvaveda[३] it denotes, perhaps, ‘artery’ or ‘vein,’ or more generally ‘intestinal channel,’ being coupled in some passages[४] with Hirā.

  1. ii. 11, 8.
  2. vi. 24.
  3. i. 17, 23;
    ii. 33, 6;
    vi. 90, 2;
    vii. 35, 2. Cf. Chāndogya Upaniṣad, iii. 19, 2.
  4. i. 17, 3;
    vii. 35, 2.

    Cf. Bloomfield, Hymns of the Atharvaveda, 259, 546.
"https://sa.wiktionary.org/w/index.php?title=धमनि&oldid=473703" इत्यस्माद् प्रतिप्राप्तम्