यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरः, पुं, (धरति पृथिवीमिति । धृ + अच् ।) पर्व्वतः । (यथा, माघे । ४ । १८ । “उत्कं धरं द्रष्टुमवेक्ष्य शौरिम् उत्कन्धरंदारुक इत्युवाच ॥”) कार्पासतूलकः । कूर्म्मराजः । वसुभेदः । इति मेदिनी । रे, ४८ ॥ (यथा, हरिवंशे । ३ । ३९ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥” विष्णुः । श्रीकृष्णः । यथा, तत्रैव । ६ । ६३ । ३३ । “सर्व्वशोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥” धारके, त्रि ॥ यथा, काकपक्षधरः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।1।5

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर¦ त्रि॰ धृ--अच्।

१ धारके
“रथचरणधराङ्गनाकराब्जैः” माघःगदाधरः चक्रधरः।

२ पर्वते

३ कर्पासतूलके

४ कूर्मराजे

५ वसुभेदे च मेदि॰।
“उत्कं धरं द्रष्टुमवेक्ष्य शौरिम्” माघः। कूर्मराजस्य भूमिधारकत्वात् तथात्वम्।
“धरोध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभाषश्चवसवोऽष्टाविति स्मृताः” भा॰ आ॰

६६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर¦ mfn. (-रः-रा-री-रं) Who or what has or holds. m. (-रः)
1. A mountain.
2. A flock of cotton.
3. The tortoise Avata4ra.
4. One of the demi- gods called VASUS. f. (-रा)
1. The earth.
2. The uterus or womb.
3. Marrow.
4. A vessel of the body.
5. A golden globe or heap of valuables, representing the earth, and given to Bra4hmans. E. धृञ् to have or hold, to contain or support. &c. affix अच्, or ट fem. affix टाप् or ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर [dhara], a. (-रा, -री f.) [धृ-अच्] (Usually at the end of comp.) Holding, carrying, bearing, wearing, containing, possessing, endowed with, preserving, observing, &c.; as in अक्षधर, अंशुधर, गदाधर, गङ्गाधर, महीधर, असृग्धर, दिव्याम्बरधर &c.

रः A mountain; a hill-fort. शिवस्य यस्य हस्ते$द्य धरौ सिंहपुरंदरौ Śiva. B.15.17. उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इत्युवाच Śi.4.18; धरसंस्थः Ki.15.12.

A flock of cotton.

A frivolous or dissolute man (विट).

The king of the tortoises; i. e. Viṣṇu in his Kūrma incarnation.

N. of one of the Vasus.

A sword. -रम् poison.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर mf( आ)n. ( धृ)bearing , supporting ( scil. the world , said of कृष्णand शिव) MBh.

धर mfn. ifc. holding , bearing , carrying , wearing , possessing , having , keeping (also in memory) , sustaining , preserving , observing(See. अंशु-, अक्ष-, कुलं-etc. ) MBh. R. etc.

धर m. a mountain Kir. xv , 12 (See. क्षिति-, भू-etc. )

धर m. a flock of cotton L.

धर m. a frivolous or dissolute man(= विट) L.

धर m. a sword Gal.

धर m. N. of a वसुMBh.

धर m. of a follower of the पाण्डवs ib. of the king of the tortoises L.

धर m. of the father of पद्म-प्रभ(6th अर्हत्of pres. अव-सर्पिणी) L.

धर m. the uterus or womb Bhpr.

धर m. a vein or tubular vessel of the body L.

धर m. marrow L.

धर m. a mass of gold or heap of valuables (representing the earth and given to Brahmans) W.

धर m. one of the 8 forms of सरस्वतीid.

धर m. N. of one of the wives of कश्यप(mother of the land and water-birds , prob. = the Earth) Hariv. 232 ( v.l. इरा)

धर n. poison L. ( v.l. दर)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eight Vasus; a Vasava; father of three sons. द्रवीण, Hutahavya and Raja; (द्रवीण and हुतहव्यवाह वा। प्।); फलकम्:F1: Br. III. 3. २१-22; वा. ६६. २०, २१.फलकम्:/F according to म्। प्। he had two sons by कल्याणि and three by मन्धरा. फलकम्:F2: M. 5. २१-14; २०३. 3 and 4.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHARA I : He is the first Vasu born to Dharma of his wife Dhūmrā. (Śloka 19, Chapter 66, Ādi Parva).


_______________________________
*4th word in right half of page 223 (+offset) in original book.

DHARA II : A king who was a friend of Yudhiṣṭhira. (Śloka 39, Chapter 158, Droṇa Parva, M.B.).


_______________________________
*5th word in right half of page 223 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धर&oldid=431321" इत्यस्माद् प्रतिप्राप्तम्