यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरुणः, पुं, (धरतीति । धृ + बाहुलकात् उनन् । “धृञ् धारणे । हेतुमति च इति णिच् । धारे- र्णिलुक् क्युन्प्रत्ययः । धारयति जगत् ।” इति देवराजयज्वा । १ । १२ । २४ ।) ब्रह्मा । स्वर्गः । नीरम् । (निघण्टुमते, क्ली । यथा, ऋग्वेदे । १० । ५ । ६ । “पथां विसर्गे धरुणेषु तस्थौ ॥”) सम्मतम् । इति मेदिनी । णे, ५५ ॥ (अग्निः । यथा, वाजसनेयसंहितायाम् । ८ । ५१ । “उपसृजन्धरुणं मात्रे धरुणो मातरं धयन् ॥” धारके, त्रि । यथा, ऋग्वेदे । १० । १११ । ४ । “दाधार यो धरुणं सत्यताता ॥” “सत्ये द्युलोके धरुणं धारकं बलं दाधार अधार- यत् ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरुण¦ त्रि॰ धृ--उनन्। धारके
“धरुणोऽस्य पानाय” ताण्ड्यबा॰

९ ।

१ ।

६ ।
“धरुणोऽसि सर्वधारकोऽसि अपानेन प्रा-णवायोः शरीरे धारणात् धारयिता अपानः” भा॰। स्त्रियांगौरा॰ ङीष् वा।
“धरुण्यसि शाले! वृहच्छन्दापूति-धारणः” अथ॰

३ ।

१२ ।

३ पक्षे टाप च।
“धद्यसि धरुण्क[Page3850-a+ 38] स्तृता विश्वकर्मणी” यजु॰

१३ ।

१६

२ उदके निघण्टुः

३ वह्नौ च
“उपसृजन् धरुणं मात्रे धरुणो मातरं धयन्” यजु॰

८ ।

५१
“धारयतीति धरुणोऽग्निः” वेददी॰

४ धारायाञ्च
“अपामतिष्ठद्धरुणह्वरम्” ऋ॰

१ ।

५४ ।

१० धरुणशब्दोधारावचनः धरुणह्वरम् धारानिधकम्” भा॰

५ एकविंशतौ

६ आदित्ये च तयोस्तथात्वं च शतब्रा॰

८ ।

४ ।

१ ।

१२ उक्तं यथा
“धरुण एकविंशतिः” इति। यएवैकविंशस्तोमस्तं तदुपदधाति। तद्यत्तमाह धरुणइति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वाआदित्यो धरुण एकविंशस्तस्य द्वादश मासाः पञ्चऽर्तवस्त्रयइमे लोका असावेवादित्यो धरुण एकविंशस्तद्यत्तमाहधरुण इति यदाह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियतेआदित्योहर्भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथसंवत्सररूपाण्युपदधाति”
“धरुणमधिरुह” यजु॰।

१ ।

१८

७ ब्रह्मणि

८ स्वर्गे पु॰

९ नीरे

१० सम्मते त्रि॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरुण¦ m. (-णः)
1. A name of BRAMHA
4.
2. Heaven, paradise.
3. Water.
4. Opinion, conception. E. धृ to hold or uphold, affix उनन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरुण [dharuṇa], a. [धृ-उनन्] Ved. Holding, bearing, carrying, supporting.

णः An epithet of Brahman.

Heaven, paradise.

Water, (n. also)

Opinion.

A place where anything is preserved.

Fire.

A sucking calf.

णम् Basis, prop, support.

Firm soil.

A reservoir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरुण mf( ई)n. bearing , holding , supporter RV. VS. AV.

धरुण m. N. of the supposed author of RV. v , 15

धरुण m. of ब्रह्माL.

धरुण m. heaven L.

धरुण m. (also n. )water L.

धरुण m. opinion L.

धरुण n. basis , foundation , firm ground (also pl. )

धरुण n. the firm soil of the earth

धरुण n. prop , stay , receptacle RV. AV.

धरुण m. ( धे?)a sucking calf VS. viii , 51 (See. धारु).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dharuṇa in one passage of the Vājasaneyi Saṃhitā (viii. 51) denotes a ‘sucking calf.’
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरुण न.
वह स्थल जहाँ ‘आज्य’ का आहरण किया जाता है, वाधू.श्रौ.सू. (AO II.162)

"https://sa.wiktionary.org/w/index.php?title=धरुण&oldid=478772" इत्यस्माद् प्रतिप्राप्तम्