यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मसंहिता स्त्री।

धर्मशास्त्रम्

समानार्थक:स्मृति,धर्मसंहिता

1।6।6।2।2

प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका। स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मसंहिता¦ स्त्री धर्मज्ञापिका संहिता, धर्मः संहितोनिरूपितो यत्र वा। धर्मशास्त्रे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मसंहिता¦ f. (-ता) A code of laws, especially the work of some saint or divine person, as MANU, YAJN4YAVALKYA, &c. E. धर्म virtue, and सम् prefixed to धा, to have or possess, affix क्त, fem. affix टाप्; a compilation made for the purpose of teaching and maintaining virtue.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मसंहिता/ धर्म--संहिता f. code or collection of -llaw (as मनुYa1jn5. etc. )

धर्मसंहिता/ धर्म--संहिता f. N. of a partic. wk. Cat.

"https://sa.wiktionary.org/w/index.php?title=धर्मसंहिता&oldid=328036" इत्यस्माद् प्रतिप्राप्तम्