यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य¦ त्रि॰ धर्मादनपेतः
“धर्मपथ्यर्थष्यायादनपेते” पा॰ यत्। धर्मेण प्राप्यः
“नौवयोधर्मेत्यादिना” पा॰ यत् वा।

१ धर्म-युक्ते धर्मादबर्हिमूते

२ धर्मेण प्राप्ये च
“न द्रव्याणा-मविज्ञाय विधिं धर्म्यं प्रतिग्रहे” मनुः। ब्राह्माद्यष्टविवाहो॰[Page3866-b+ 38] पक्रमे
“यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ। तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्। षडानु-पूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्। विट्शूद्रयोस्तुतानेव विद्याद्धर्म्यान्न राक्षसान्। चतुरो ब्राह्मणस्या-द्यान् प्रशस्तान् कवयो विदुः। राक्षसं क्षत्रियस्यैक-मासुरं वैश्यशूद्रयोः। पञ्चानान्तु त्रयोधर्म्या द्वावधर्म्यौस्मृताविह। पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन। पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ। गन्धर्वाराक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य¦ mfn. (-र्म्यः-र्म्या-र्म्यं)
1. Conformable or according to justice or morality.
2. Obtainable by virtue or justice. E. धर्म as above, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य [dharmya], a. [धर्मादनपेतः-यत्]

Consistent with law, duty or religon, lawful, legal; यो यस्य धर्म्यो वर्णस्य Ms.3.22; 25-26.

Religious (as an act); क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् Ku.6.13.

Just, righteous, fair; धर्म्याद्धि युद्धाच्छ्रेयो$न्यत्क्षत्रियस्य न विद्यते Bg.2.31; 9.2; Y.3.44; धर्म्यासु कामार्थयशस्करीषु Bk.1.9.

Legitimate.

Usual.

Endowed with particular qualities, as तद्धर्म्य; धर्म्यमणुमेतमाप्य Kaṭh.1.2.13.

Relating to Dharma; अध्येष्यते च य इमं धर्म्यं संवादमावयोः Bg.18.7.-Comp. -विवाहः a legal marriage; cf. Ms.3.26.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्म्य mfn. legal , legitimate

धर्म्य mfn. usual , customary Mn. MBh. Ka1v. etc.

धर्म्य mfn. just , virtuous , righteous Mr2icch. ix , 5

धर्म्य mfn. endowed with qualities or properties , " propertied " Kat2hUp. ii , 13 (See. तद्-)

धर्म्य mfn. suitable to( gen. ) Pa1n2. 4-4 , 47

धर्म्य mfn. N. of a man (cf. -धार्म्यायण)

धर्म्य n. a customary donation , vi , 2 , 65 .

"https://sa.wiktionary.org/w/index.php?title=धर्म्य&oldid=329206" इत्यस्माद् प्रतिप्राप्तम्