यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवलः, पुं, (धावतीति । धाव ञ् जवमृजोः + “धावतेर्बाहुलकात् ह्रस्वत्वञ्च ।” १ । १०८ । इत्युज्ज्वलदत्तोक्त्या कलः ह्रस्वश्च ।) धववृक्षः । चीनकर्पूरः । इति राजनिर्घण्टः ॥ राग- विशेषः । भरतमते हिन्दोलरागस्याष्टमपुत्त्रः । इति सङ्गीतशास्त्रम् ॥ वृषश्रेष्ठः । शुक्लः । सुन्दरे, त्रि । इत्युणादिकोषः ॥ श्वेतगुणयुक्ते, त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, आर्य्या- सप्तसत्याम् । ३०६ । “धवलनखलक्ष्म दुर्ब्बलमकलितनेपथ्यमलकपिहिताक्ष्याः ॥”) श्वेतमरिचे, क्ली । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।13।1।5

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल¦ पु॰ धाव--वृषा॰ कल बा॰ ह्रस्वः धवं कम्पं लाति ला-क वा।
“धवलः

१ सिन्दूरे

२ सिते।

३ महोक्षे चाथ धवली

४ सौरभ्यां समुदाहृता” विश्वः। सौरभ्यामेव गौरा॰ ङीष्। श्वेतबर्ण्णयुक्ते त्रि॰ अमरः अत्रार्थे स्त्रियां टाप्।
“नीतायेन निशा शशाङ्कधवला” उज्जलद॰।

५ निर्मलेत्रि॰ त्रिका॰।
“क्रियते धवलः खलूच्चकैर्धवलैरेवसितेतरैरधः” माघः।

६ चववृक्षे

७ चीनकर्पूरे स्त्री।

८ श्वेतमरिचे न॰ राजनि॰।

९ रागभेदे स च भरतमतेहिन्दोलरागस्य अष्टमः पुत्रः सङ्गीतशास्त्रण्।

१० स्वग-भेदे
“धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः। रसेपाके च मधुरः संग्राही वातशान्तिकृत्” भावप्र॰।

११ छन्दोभेदे तल्लक्षणं यथा
“द्विजवर! गणयुगसनगणनगणयुगलकं विमलबलयमपि च कलय सकलजन-सुखम्। फणिपतिवरमणितममलसिंह हितं विमल-कविसुहृदिव ललितमिति भुवि विदितम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल¦ mfn. (-लः-ला-लं)
1. White.
2. Handsome, beautiful. m. (-लः)
1. [Page368-a+ 60] White, (the colour.)
2. A capital ox.
3. The Grislea tomentosa.
4. Camphor.
5. An inferior Ra4ga or mode of music. n. (-लं) White pepper. f. (-ला or -ली) A white cow, &c. E. धाव to be clean or pure, कलच् affix, and the radical vowel made short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल [dhavala], a. [धवं कम्पं लाति ला-क; Tv.]

White; धवलातपत्र, धवलगृहम्, धवलवस्त्रम् &c. नीता येन निशा शशाङ्कधवला Ujjvalamaṇi.

Handsome.

Clear, pure.

लः The white colour.

An excellent bull.

China camphor (चीनकर्पूर).

N. of a tree. (धव). -लम् White-pepper.-ला A woman with a white complexion. -ली A white cow; (धवला also). -Comp. -उत्पलम् the white water-lily (said to open at moonrise). -गिरिः N. of the highest peak of the Himālaya mountain. -गृहम् a house whitened with chunam, a place.

पक्षः a goose; धवलपक्षविहंगमकूजितैः Śi.6.45.

the bright half of a lunar month. -मृत्तिका chalk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवल mf( आ)n. (fr. 2. धाव्? See. Un2. i , 108 Sch. )white , dazzling -whwhite Var. Ka1v. Pur. etc.

धवल mf( आ)n. handsome , beautiful L.

धवल m. white (the colour) L.

धवल m. a kind of dove Bhpr.

धवल m. an old or excellent bull Hcar.

धवल m. a kind of camphor L.

धवल m. Anogeissus Latifolia L.

धवल m. (in music) N. of a राग

धवल m. N. of a man Katha1s.

धवल m. of one of the elephants of the quarters R.

धवल m. of a dog

धवल f( आand ई). a white cow Ka1d.

धवल m. N. of a river L.

धवल n. -whwhite pepper L.

धवल n. a kind of metre(= ला-ङ्क) Col.

धवल n. N. of a town Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धवल&oldid=329343" इत्यस्माद् प्रतिप्राप्तम्