यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धायः, त्रि, (दधाति धारयतीति । धा + “श्याद्ब्य- धेति ।” ३ । १ । १४१ । इति णः ।) धारण- कर्त्ता । इति मुग्धबोधव्याकरणम् ॥ (यथा, भट्टिः । ६ । ७९ । “ददै र्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाय¦ त्रि॰ धा--ण। धारके
“ददैर्दुःखस्य मादृग्भ्यो धायै-रामोदमुत्तमम्” भट्टिः।
“अनित्यत्वात् न कृद्योगे षष्ठीदुःखस्य धायैः पोषकैरित्यन्वयो वा” जयमङ्गलः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाय¦ mfn. (-यः-या-यं) Having, possessing, or who has or possesses. E. धा to have, ण aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाय [dhāya] धायक [dhāyaka], धायक a. Having, possessing, holding, sustaining, &c.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाय mfn. having , possessing etc. (also -कPa1n2. 7-3 , 33 Ka1s3. )

धाय m. layer , stratum Kaus3.

"https://sa.wiktionary.org/w/index.php?title=धाय&oldid=330945" इत्यस्माद् प्रतिप्राप्तम्