यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणा, स्त्री, (धार्य्यते या सा । धृ + णिच् + युच् । टाप् ।) बुद्धिः । इति राजनिर्घण्टः ॥ (यथा, याज्ञवल्क्ये । ३ । ७३ । “इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहङ्कार एव च ॥”) न्याय्यपथस्थितिः । तत्पर्य्यायः । संस्था २ मर्य्यादा ३ स्थितिः ४ । इत्यमरः । २ । ८ । २६ ॥ (यथा, मनुः । ४ । ३८ । “न लङ्घ्ययेत् वत्सतन्त्रीं न प्रधावेच्च वर्षति । न चोदके निरीक्षेत स्वं रूपमिति धारणा ॥”) योगाङ्गविशेषः । इति मेदिनी । णे, ५६ ॥ “स तु अद्बितीयवस्तुन्यन्तरेन्द्रियधारणम् ।” इति वेदान्तसारः ॥ ध्येये चित्तस्य स्थिरबन्धनम् । इति हेमचन्द्रः ॥ “तस्मात् समस्तशक्तीनामाधारे तत्र चेतसः । कुर्व्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥” इति विष्णुपुराणे । ६ । ७ । ७४ ॥ ब्रह्मणि मनोधारणम् । यथा, -- “ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः । अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥” इति गारुडे ४९ अध्यायः ॥ अष्टादशप्राणायामादिरूपधारणा यथा, -- “प्राणायामा दशाष्टौ च धारणा साभिधीयते । द्वे धारणे स्मृतो योगो मुनिभिस्तत्त्वदर्शिभिः ॥ प्राङ्नाभ्यां हृदये चात्र तृतीया च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमुर्द्धसु । किञ्चित्तस्मात् परस्मिंश्च धारणाः परमाः स्मृताः । दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥” इति गारुडे २३० अध्यायः ॥ अपि च । “प्राणायामैर्द्वादशभिर्यावत्कालो हृतो भवेत् । यस्तावत्कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् । तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादशधारणाः ॥ द्बादशध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः । तुष्टे तु स यतो मुक्तः समाधिः सोऽभिधीयते ॥ ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम् । प्राप्यावधि कृतं कालं यावत् सा धारणा स्मृता ॥” इति च गारुडे २४० अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणा स्त्री।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

2।8।26।1।5

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणा [dhāraṇā], 1 The act of holding, bearing, supporting, preserving, &c.

The faculty of retaining in the mind, a good or retentive memory; धीर्धारणावती मेधा Ak.

Memory in general.

Keeping the mind collected, holding the breath suspended, steady abstraction of mind; (परिचेतुमुपांशु धारणाम्). R.8.18; Ms.6.72; Y.3. 21 (धारणेत्युच्यते चेयं धार्यते यन्मनो तया).

Fortitude, firmness, steadiness.

A fixed precept or injunction, a settled rule, conclusion; इति धर्मस्य धारणा Ms.8.184; 4.38;9.124.

Understanding, intellect; Y.3.73.

Continuance in rectitude, propriety, decorum.

Conviction or abstraction.

A kind of योगाङ्ग; देशबन्धश्चित्तस्य धारणा Yogadarśana. -Comp. -आत्मक a. one who easily composes himself. -योगः deep devotion.-शक्तिः f. a retentive memory.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणा f. (See. ण, col. 1) the act of holding , bearing , wearing , supporting , maintaining MBh. R.

धारणा f. retaining , keeping back (also in remembrance) , a good memory Kat2hUp. Gr2S. MBh. BhP.

धारणा f. collection or concentration of the mind (joined with the retention of breath) Mn. MBh. Sus3r. Ka1v. Pur. etc.

धारणा f. See. MWB. 239 ( णां-धृ, to exercise concentration Ya1jn5. ; णां गतः, having composed one's self R. )

धारणा f. understanding , intellect Ya1jn5. iii , 73

धारणा f. firmness , steadfastness , righteousness L.

धारणा f. fixed preceptor settled rule , certainty Mn. MBh.

धारणा f. pl. the 8th to the 11th day in the light half of month ज्यैष्ठVar.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a form of Yoga in which the mind is con- trolled; ध्यान; seeing in himself, the characteristic of Siddhi; the time and place for doing it; not near fire, forest, river-bed, burial place, Caitya; the performer should not be hungry, careworn or be anxious; else the doer becomes mad, deaf and dumb or blind; hence pure धारणा is requir- ed; one engaged in this Yoga could take curds and Yava paste; enables वायु to go up and stand in its place; other branches of; thinking. of the upper worlds, mountains and oceans in his heart; eating mud from dried beans; १००० pots of water for bath; फलकम्:F1: Br. I. 2. ४२-3; III. 4. २६; २२. ७५; वा. ११. २२-64; Vi. VI. 7. ७५-8.फलकम्:/F the dharma of the Yoga destroys sins; फलकम्:F2: वा. १०. ७६, ९३.फलकम्:/F ८०० times in the head; फलकम्:F3: Ib. १२. १७; १९. ४१; १०४. २४.फलकम्:/F धारण Agneyi1 a special form of समाधि practised by Sati, the daughter of दक्ष. फलकम्:F4: Ib. ३०. ५४.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHĀRAṆĀ : One of the eight means of Rājayoga (One of the ways of union with the supreme Spirit). Yama, Niyama, Āsana, Prāṇāyāma, Pratyāhāra, Dhāraṇā, Dhyāna and Samādhi are the eight means (See under Rājayoga).


_______________________________
*7th word in right half of page 223 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारणा स्त्री.
(धृ+णिच्+ल्यु+टाप्) पवित्र अगिन् को सुरक्षित रखना, का.श्रौ.सू. 4.9.2०.

"https://sa.wiktionary.org/w/index.php?title=धारणा&oldid=478788" इत्यस्माद् प्रतिप्राप्तम्