यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराधरः, पुं, (धरतीति । धृ + अच् । धाराया धरः ।) मेधः । (यथा, उत्तरचातकाष्टके । ४ । “रे धाराधर ! धीरनीरनिकरैरेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया । एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन् आश्चर्य्यं परिपीडितोऽभिरमते यच्चातक- स्तृष्णया ॥” खडगः । इति मेदिनी । रे, २६९ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराधर पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।7।1।1

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्. घनजीमूतमुदिरजलमुग्धूमयोनयः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराधर¦ पु॰ धारां धरति धृ--अच्।

१ मेघे

२ खड्गे चमेदि॰।
“धाराधर! धरा वारिधारया परिपूर्य्यते। खगचञ्चुपुटद्रोणीपूरणे तव कः श्रमः” चातकाष्टकम्
“प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरमिवाचलः” भा॰ वि॰

६४ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराधर¦ m. (-रः)
1. A cloud.
2. A sword. E. धारा rain or an edge, and धर what has.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाराधर/ धारा--धर m. " water-bearer " , a cloud MBh. Hariv. etc.

धाराधर/ धारा--धर m. sword L.

"https://sa.wiktionary.org/w/index.php?title=धाराधर&oldid=331263" इत्यस्माद् प्रतिप्राप्तम्