यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारित¦ n. (-तं) A horse's trot; also धारितकंः see धौरितकं।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारित [dhārita], a. Held, supported, maintained, &c. -तम् A horse's trot; also धारितकम्.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारित mfn. borne (also in the womb) , held , supported etc. TA1r. MBh.

धारित n. (also तक)a horses trot W. ( w.r. for धोरित, तक).

"https://sa.wiktionary.org/w/index.php?title=धारित&oldid=331471" इत्यस्माद् प्रतिप्राप्तम्