यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्मिक¦ त्रि॰ धर्मं वेद तच्छास्त्रमधीते वा धर्मं चरति आ-सेवते वा ठक्।

१ धर्मशीले

२ धर्मासेवके।
“चरणमिहासेवातेन दैववशात् धर्मे प्रवृत्तोऽपि दुर्वृत्तो न धार्मिक इति” सि॰ कौ॰।
“विभागशीलो यो नित्यं क्षमायुक्तोदयापरः। देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः” इतिदक्षोक्तलक्षणयुक्तस्यैव धर्मिकपदवाच्यत्वनिर्णयः।
“आ-चार्य्यपुत्रः

१ शुश्रूषु

२ र्ज्ञानदी

३ धार्मिकः

४ शुचिः

५ आप्तः

६ शक्तो

७ ऽर्थदः

८ साधुः स्वो

१० ऽध्याप्या दश धर्मतः” मनुः। ततः पुरोहिता॰ भावे यक्। धार्मिक्य धर्मानुशीलने न॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्मिक [dhārmika], a. (-की f.) [धर्मं अधीते चरति वा ठक्]

Righteous, pious, just, virtuous; काकुत्स्थं करुणार्णवं गुणनिधिं विप्र- प्रियं धार्मिकम् (वन्दे) Rāma-rakṣā 26.

Resting on right, conformable to justice, equitable.

Religious.

कः A judge.

A bigot.

A juggler.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्मिक mf( ई)n. righteous , virtuous , pious , just Up. Mn. MBh. etc.

धार्मिक mf( ई)n. resting on right , conformable to justice (mind , words etc. ) R.

धार्मिक m. judge L.

धार्मिक m. a bigot Ka1d.

धार्मिक m. juggler Ratn.

धार्मिक m. a बोधि-सत्त्वL.

"https://sa.wiktionary.org/w/index.php?title=धार्मिक&oldid=500479" इत्यस्माद् प्रतिप्राप्तम्