यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीतिः, स्त्री, (धेट पाने + क्तिन् ।) पिपासा । इति हेमचन्द्रः । ३ । ५८ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीति¦ स्त्री धे--क्तिन्।

१ पाने

२ पिपासायां हेमच॰।

३ अनादरे

४ आराधने च

५ अङ्गुलौ निघ॰।
“तमीं हिन्वन्तिधीतयो दश व्रिशः” ऋ॰

१ ।

१४

४ ।


“धीतयो दशसंख्यकाअङ्गुलयः” भा॰।
“धीतिरुक्थाय शस्यते” ऋ॰

१ ।

११

० ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीति¦ f. (-तिः) Thirst. E. धे to drink, affix क्तिन्, and the radical vowel changed to ई।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीतिः [dhītiḥ], f.

Drinking, sucking.

Thirst.

Ved. The fingers.

Thought, notion.

Devotion.

Disrespect, disregard.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीति f. thought , idea , reflection , intention , devotion , prayer( pl. also personified ; See. 2. धी) RV. TBr. etc.

धीति f. pl. wisdom , understanding( Naigh. ii , 5 and Sa1y. " the fingers ") RV.

धीति f. drinking

धीति f. thirst L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhīti has in several passages of the Rigveda[१] practically the same sense as Dhī, ‘prayer,’ or ‘hymn of praise.’

  1. i. 110, 1;
    iii. 12, 7;
    52, 6;
    v. 25, 3;
    53, 11;
    vi. 15, 9, etc.;
    Nirukta, ii. 24.
"https://sa.wiktionary.org/w/index.php?title=धीति&oldid=473715" इत्यस्माद् प्रतिप्राप्तम्