यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य पुं।

धुरन्धरवृषभः

समानार्थक:धुर्वह,धुर्य,धौरेय,धुरीण,सधुरन्धर

2।9।65।1।2

धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः। उभावेकधुरीणैकधुरावेकधुरावहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य [dhurya], a. [धुरं वहति, यत्]

Fit for a burden, able to bear a burden &c.

Fit to be entrusted with important duties.

Standing at the head, chief, foremost; see below.

र्यः A beast of burden.

A horse or bullock yoked to the pole of a carriage; नाविनीतैर्व्रजेद् धुर्यैः Ms.4.67; येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि Ku.6.76; धुर्यान् विश्रामयेति R.1.54;6.78;17.19.

One who carries a burden (of responsibility); तस्या भवानपरधुर्यपदावलम्बी R.5.66.

A chief, leader, head; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय R.7.71.

A minister, one charged with important duties; ततो युगंधराख्यस्य हस्ते धुर्यस्य मन्त्रिणः Ks.9.14.

An epithet of Viṣṇu. -र्यम् The forepart of a pole. -Comp. -वाहः a beast for draught.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य mfn. ( w.r. धूर्य)fit o be harnessed , able to draw or bear( Pa1n2. 4-4 , 77 )

धुर्य mfn. being at the head of , foremost , best AV. MBh. etc.

धुर्य mfn. eminently fit for or distinguished by( comp. ) Ba1lar. iii , 2/3

धुर्य m. beast of burden , horse , bullock etc. Mn. MBh. etc.

धुर्य m. minister , charge d'affaires W. (with मन्त्रिन्Katha1s. ix , 14 )

धुर्य m. leader , chief(See. कुल-) MBh. etc.

धुर्य m. a kind of medic. plant(= ऋषभ) L.

धुर्य n. forepart of a pole R.

धुर्य n. N. of all स्तोत्रs except the 3 पवमानs Ka1tyS3r. Sch.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Pratiratha. वा. ९९. १३०. [page२-174+ २४]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्य न.
पवमान स्तोत्र को छोड़कर सभी स्तोत्र, धूर्य कहे जाते हैं, का.श्रौ.सू. 9.14.6; प्रधान स्तोत्रों (पवमान)के अतिरिक्त जो स्तोत्र सोमयाग में गाये जाते हैं, उनका नाम, उदा. प्रातः सवन के ‘आज्यस्तोत्र’ एवं अगिन्ष्टोम के माध्यन्दिन सवन के ‘पृष्ठस्तोत्र’, इग्ंिग्लग, XXVI. 3०7; भारवाहक बैल (धुर+यत्, धुरं वहति,धुरो यड्ढकौ, पा 4.4.77) मा.श्रौ.सू. 2.1.4.27.

"https://sa.wiktionary.org/w/index.php?title=धुर्य&oldid=478800" इत्यस्माद् प्रतिप्राप्तम्