यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसरः, पुं, (धुनातीति । धू + “कृधूमदिभ्यः कित् ।” उणां ३ । ७३ । इति सरन् । स च कित् ।) ईषत्पाण्डुवर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, रघौ । ११ । ६० । “श्येनपक्षिपरिधूसरालकाः सान्ध्यमेघरुधिरार्द्रवाससः ॥”) उष्टः । गर्द्दभः । कपोतः । इति राजनिर्घण्टः ॥ तेलकारः । इति हेमचन्द्रः । ६ । २९ ॥ * ॥ धूसरवस्तूनि यथा । धूलिः १ लूता २ करभः ३ गृहगोधिका ४ कपोतः ५ धूषिकः ६ रङ्गम् ७ काककण्ठः ८ खरादिः ९ । इति कविकल्प- लता ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर पुं।

ईषद्धवलवर्णः

समानार्थक:ईषत्पाण्डु,धूसर

1।5।13।2।5

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर¦ पुंस्त्री धू--सर किच्च न षत्वम्।

१ गर्दभे

२ उष्ट्रे

३ कपोतेराजनि॰ स्त्रियां ङीष्।

४ तैलकारे पु॰ हेम॰ धूस--रक्।

५ ईषत्पाण्डुवर्णे कृष्णश्वेतवर्णे शुक्लपीतवर्णे च पु॰

६ तद्वतित्रि॰ अमरः।
“क्लान्तं रजोधूसरकेतुसैन्यम्” उत्क्रान्त-वर्णक्रमधूसराणाम्” रघुः।
“किरणपरिक्षयधूसरप्रदो-प्राम्”।
“ललाटिकाचन्दनधूसरालका” कुमा॰।

७ पा-ण्डुरफलीक्षुपे स्त्री राजनिः टाप्।

८ किन्नरीभेदे स्त्रीमेदि॰ गौरा॰ ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर¦ mfn. (-रः-री-रं) Grey, of that colour. m. (-रः)
1. Grey, (the colour,)
2. A jack ass.
3. An oilman.
4. A camel.
5. A pigeon.
6. Any thing of a grey tint. f. (-री) A female Kinnara or chorister of heaven. E. धृ to agitate (the mind,) सर Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर [dhūsara], a. [धू-सर किच्च न षत्वम् Tv.] Of a dusty, greyish or dusky-white colour, grey; शशी दिवसधूसरः Bh.2.56; Ku.4.4,46; R.5.42;16.17; Śi.17.41. -रः The gery colour.

A donkey.

A camel.

A pigeon.

An oilman.

Anything of a grey colour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूसर mf( आ)n. ( ध्वंस्, or ध्वस्; See. ध्वसिर)dust-coloured , grey Ka1v. Ra1jat. etc. (601801 -त्व, n. Dhu1rtas. )

धूसर m. grey (the colour) W.

धूसर m. an ass L.

धूसर m. an oilman ib.

धूसर m. a pigeon ib.

धूसर m. a partic. plant Var. (sweet vetch Gal. )

"https://sa.wiktionary.org/w/index.php?title=धूसर&oldid=500496" इत्यस्माद् प्रतिप्राप्तम्