यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृ, क घृत्याम् । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-अनिट् ।) क, धारयति । इति दुर्गा- दासः ॥

धृ, ङ अवध्वंसे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-अनिट् ।) अवध्वंसः पतनम् । ङ, धरते पत्रं वृक्षात् । गोविन्दभट्टस्तु अविध्वंसने इति पठित्वा विध्वंसनं ध्वंसनं तस्याभावोऽवि- ध्वंसनं स्थापनमिति व्याख्याति । इति दुर्गा- दासः ॥

धृ, ङ श स्थितौ । धृतौ । इति कविकल्पद्रुमः ॥ (तुदां-आत्मं-स्थितौ अकं-धृतौ सकं-अनिट् ।) ङ श, ध्रियते । इति दुर्गादासः ॥

धृ, ञ धृत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं- अनिट् ।) ञ, धरति धरते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृ¦ स्थितौ अक॰ धृतौ सक॰ उभ॰ भ्वा॰ अनिट्। धरति ते अधार्षीत्अधृत। दधार दध्रे। धृतः धृतिः।
“ततो दधार सा देवीगर्भम्” भा॰ उ॰

७३

९९ श्लो॰ धर्त्ता धरिष्यति ते

धृ¦ पतने भ्वा॰ आत्म॰ अत॰ अनिट्। धरते अधृत। दध्रे धर्मा धरिष्यते। [Page3905-a+ 38]

धृ¦ स्थितौ अक॰ धारणे सक॰ तुदा॰ आत्म॰ अनिट्। ध्रियतेअधृत। दध्रे धर्त्ता करिष्यते। स्थितौ
“ध्रियते याव-देकोऽपि रिपुस्तावत् कुतः सुखम्” माघः
“प्राणेषूत्-क्रान्तेषु शरीरं श्वयितुमध्रियत” वृ॰ उप॰ धारणे
“ध्रियतेकुसुमप्रसाधनम्” कुमा॰
“पाण्डुरेणातपत्रेण ध्रियमाणेनमूर्द्धनि” भा॰ उ॰

१८

९ अ॰। उद् + उत्तोल्य धारणे
“चरणं त्विदमुद्धृतम्” वेणीस॰।
“पदमुद्धृतमुद्वहन्ती” कुमा॰।
“प्रसभोद्धृतारि” रघुः।

धृ¦ धारणे चुरा॰ उभ॰ सक॰ सेट्। धारयति ते अदीधरत्-त। धारयाम् बभूव आस चकार।
“वैणवीं धारयेद्यष्टिंसोदकं च कमण्डलुम्” मनुः
“समकायशिरोग्रीवं धारय-न्नचलः स्थिरः” गीता। सर्वेषां धार्य्यः पूर्वेषां ण्यत् एतस्यअचो यत् इति भेदः धार्य्यशब्दे उदा॰
“धारेरुत्तमर्णः” पा॰एतद्योगे उत्तसर्णस्य सम्प्रदानता। चैत्रस्य शतं धारयति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृ (ङ) धृङ्¦ r. 1st cl. (धरते) To fall. r. 6th cl. (ध्रियते)
1. To continue. to remain.
2. To have or hold, (ञ) धृञ् r. 1st cl. (धरति-ते) To have or hold, to keep, to maintain. r. 1st cl. (धरति) To sprinkle. r. 10th cl. (धारयति-ते) To hold. With अप or निर् prefixed, To verify, to make sure or certain. स्थितौ अक० धृतौ सक० उभ० भ्वा० अनिट् | तुदा० आ० अनिट् | चुरा० उभ० सक० सेट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृ [dhṛ], I. 6 Ā. (Supposed by some to be a passive form of धृ); (ध्रियते, धृत)

To be or exist, live, continue to live, survive; आर्यपुत्र ध्रिये एषा ध्रिये U.3; ध्रियते यावदेको$पि रिपु- स्तावत्कुतः सुखम् Śi.2.35;15.89; नष्टा शरीरैः क्रतुभिर्धरन्ते Pt.1.

To be maintained or preserved, remain, continue; सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमो$पि ते R.8.51; Ku.4.18.

To resolve upon. -II. 1. P., 1 U. (धरति, usually धारयति-ते, धृत, धारित)

To hold, bear, carry; भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् Bh.2.4; वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् Ms.4.36; Bk.17.54; V.4.36.

To hold or bear up, maintain, support, sustain; अभिनवजलधरसुन्दर धृतमन्दर...... Gīt.1.2.7; यथा सर्वाणि भूतानि धरा धारयते समम् Ms.9.311; Pt.1.126; प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः Me.115; चिरमात्मना धृताम् R.3.35; U.3.29.

To hold in one's possession, possess, have, keep; या संस्कृता धार्यते Bh.2.19.

To assume, take (as a form, disguise &c.); केशव धृतसूकररूप Gīt.1.1.4; धारयति कोकनदरूपम् 1.4.

To wear, put on, use (clothes, ornaments &c.); श्रितकमलाकुचमण्डल धृत- कुण्डल ए Gīt.1.2.1.

To hold in check, curb, restrain, stop, detain; त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत् Mb.1. 63.5; दधार द्रोणमायान्तं वेलेव सरितां पतिम् Mb.7.16.21.

To fix upon, direct towards; (with dat. or loc.) ब्राह्मण्ये धृतमानसः, मनो दध्रे राजसूयाय &c.

To suffer, undergo.

To assign anything to any person, allot, assign.

To owe anything to a person (with dat.; rarely gen. of person, 1 only in this sense); वृक्षसेचने द्वे धारयसि मे Ś.1; तस्मै तस्य वा धनं धारयति &c.

To hold, contain.

To observe, practise.

To cite, quote.

To keep, retain (in one's service).

To preserve, maintain.

To seize, lay hold of.

To hold out or on, endure.

To fix, place, deposit.

To intend in mind; स यद्यदेवासृजत तत्तदत्तुमध्रियत Bṛi. Up.1.2.5. (The senses of this root may be variously modified according to the noun with which it is connected; e. g. मनसा धृ to bear in mind, remember; शिरसा, मूर्ध्नि धृ to bear on the head, respect highly; अन्तरे धृ to pledge, deposit anything as surety; समये धृ to bring to terms or agreement; दण्डं धृ to punish, chastise, use force; जीवितम्, प्राणान्, गात्रम्, शरीरम्, देहम् &c. धृ to continue to live, maintain the soul &c.; preserve the vital spirits; व्रतं धृ to observe a vow; इत्थं व्रतं धारयतः प्रजार्थम् R.2.25; तुलया धृ to hold in a balance, weigh &c.; मनः, मतिम्, चित्तम्, बुद्धिम् धृ to bend the mind to a thing, fix the mind upon, think of, resolve upon; गर्भं धृ to become pregnant, conceive; धारणां धृ to practise concentration or selfcontrol &c.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृ cl.1 P. A1. धरति, ते( Dha1tup. xxii , 3 ; A1. Pot. धरेरन्A1pS3r. ), but more commonly in the same sense the Caus. form धारयति, ते( perf. P. दाधार, धर्थ[Impv. दधर्तुAV.Paipp. ] ; A1. दध्रे, 3. pl. ध्रिरेRV. etc. ; aor. अधारम्R. ; अधृत, धृथास्AV. ; अदीधरत्RV. etc. [ दीधर्, दिधृतम्, तRV. ; 3. pl. रतS3Br. ] ; अदार्षीत्Gr. ; fut. धरिष्यतिMBh. ; ष्येAV. ; धर्ताBhP. ; inf. धर्तुम्Ka1v. , तवैBr. [ धर्तरिSee. under ट्रि] ; ind.p. धृत्वा, -धृत्यBr. )to hold , bear (also bring forth) , carry , maintain , preserve , keep , possess , have , use , employ , practise , undergo RV. etc. ; (with or scil आत्मानम्, जीवितम्, प्राणान्, देहम्, शरीरम्etc. ) to preserve soul or body , continue living , survive MBh. Ka1v. etc. ( esp. fut. धरिष्यति; cf. Pass. below); to hold back , keep down , stop , restrain , suppress , resist Br. MBh. Ka1v. etc. ; to place or fix in , bestow or confer on( loc. ) RV. AV. Br. etc. ; to destine for( dat. ; A1. also to be destined for or belong to) RV. ; to present to( gen. ) Ka1ran2d2. ; to direct or turn (attention , mind , etc. ) towards , fix or resolve upon( loc. or dat. ) Up. Ya1jn5. MBh. ; A1. to be ready or prepared for S3Br. ; P. A1. to owe anything( acc. )to( dat. or gen. ) MBh. ( cf. Pa1n2. 1-4 , 35 ); to prolong (in pronunciation) AitBr. RPra1t. ; to quote , cite L. ; (with गर्भम्)to conceive , be pregnant (older भम्-भृ) MBh. Ka1v. etc. ; (with दण्डम्)to inflict punishment on( loc. ) MBh. R. BhP. (also दमम्); (with केशान्, or श्मश्रु)to let the hair or beard grow MBh. ; (with रश्मीन्[ ib. ] or प्रहरान्[ S3ak. ])to draw the reins tight; (with धरमम्)to fulfil a duty R. ; (with व्रतम्)to observe or keep a vow RV. etc. ; (with धारणाम्)to practise self-control Ya1jn5. ; (wit. इपस्)to perform penance BhP. ; (with मूर्ध्नाor ध्नि, शिरसाor सि)to bear on the head , honour highly Ka1v. ; (with or scil. तुलया)to hold in a balance , weigh , measure MBh. Ka1v. etc. ; (with or scil. मनसा)to bear in mind , recollect , remember ib. ; (with समये)to hold to an agreement , cause to make a compact Pan5c. i , 125/126 ( B. दृष्ट्वाfor धृत्वा): Pass. ध्रियते( ep. also यति; pf. दध्रेetc. = A1. ; aor. अधारि)to be borne etc. ; so be firm , keep steady RV. etc. ; continue living , exist , remain Br. MBh. Ka1v. etc. (also धार्यतेR. ); to begin , resolve upon , undertake( dat. ; acc. or inf. ) AV. S3Br. ChUp. : Caus. धारयति, तेSee. above: Desid. दिधीर्षति(See. षा) , दिधरिषतेPa1n2. 7-2 , 75 ; दिधारयिषति, to wish to keep up or preserve( आत्मानम्) Gobh. iii , 5 , 30 : Intens. दर्धर्ति( RV. )and दाधर्ति(3. pl. ध्रतिTS. ; cf. Pa1n2. 7-4 , 65 )to hold fast , bear firmly , fasten.[ cf. Zd. dar Page519,2 ; Gk. ? ; Lat. fre1-tus , fre1-num.]

"https://sa.wiktionary.org/w/index.php?title=धृ&oldid=334352" इत्यस्माद् प्रतिप्राप्तम्