संस्कृतम् सम्पाद्यताम्

  • धेनुः, गो, पयस्विनी, सुरभि, गवी, माहेयी, रोहिणी, मातृ, ।

नामः सम्पाद्यताम्

  • धेनुः नाम गोमयः, गोः, जन्तुः।

पुल्लिङ्गम्- वृषभः स्त्रीलिङ्गम्-धेनुः

धेनुः


  1. माहॆयी
  1. सौरभेयी
  2. गोः

अनुवादाः सम्पाद्यताम्

  • आङ्ग्लम्-Cow.
  • हिन्दी-गाय, धेनु.
  • तेलुगु-ఆవు, గోవు.
  • कन्नड-ಆಕಳು, ಹಸು.

भारतीयमृगजातयः सम्पाद्यताम्

  1. पोन्वर्[१]
  2. नागोरि[२]
  3. निरम्मारि[३]
  4. कण्कन्ध[४]
  5. माळ्वी[५]
  6. डाङकी[६]
  7. खिलारी[७]
  8. अमृत्महल्[८]
  9. कृष्णा[९]
  10. मलनाडु गिद्दा[१०]
  11. जावारि[११]
  12. हालिक्कर्[१२]
  13. ओन्कोळ्[१३]
  14. कान्कायम्[१४]
  15. उम्बलच्चेरि[१५]
  16. बारागुर्[१६]
  17. कासर्कोड् ह्रस्वा- कपिला[१७]
  18. हरियाना[१८]
  19. तार्पार्कार्[१९]
  20. कान्क्रेज्[२०]
  21. डियोनि[२१]
  22. लाल् कन्धारी[२२]
  23. गालावो[२३]
  24. सहिवाळ्[२४]
  25. सिन्धी[२५]
  26. ऱात्ती[२६]
  27. गीर्[२७]
  28. गम्गात्तिरि[२८]
  29. वेच्चूर्[२९]#

തർജ്ജമകൾ सम्पाद्यताम्

അവലംബം सम्पाद्यताम्

  1. https://web.archive.org/web/20100704030816/http://eng.gougram.org/wp-content/uploads/tali/1_ponwar_e.png
  2. https://web.archive.org/web/20100704031221/http://eng.gougram.org/wp-content/uploads/tali/2_nagori_e.png
  3. https://web.archive.org/web/20100704030918/http://eng.gougram.org/wp-content/uploads/tali/3_nimari_e.png
  4. https://web.archive.org/web/20100704031129/http://eng.gougram.org/wp-content/uploads/tali/4_kenkhatha_e.png
  5. https://web.archive.org/web/20100704030929/http://eng.gougram.org/wp-content/uploads/tali/5_malvi_e.png
  6. https://web.archive.org/web/20100704031057/http://eng.gougram.org/wp-content/uploads/tali/6_dangi_e.png
  7. https://web.archive.org/web/20100704030724/http://eng.gougram.org/wp-content/uploads/tali/7_khilari_e.png
  8. https://web.archive.org/web/20100704030551/http://eng.gougram.org/wp-content/uploads/tali/8_amrith_mahal_e.png
  9. https://web.archive.org/web/20100704030713/http://eng.gougram.org/wp-content/uploads/tali/9_krishna_e.png
  10. https://web.archive.org/web/20100704030942/http://eng.gougram.org/wp-content/uploads/tali/10_malenadu_gidda_e.png
  11. https://web.archive.org/web/20100704031118/http://eng.gougram.org/wp-content/uploads/tali/11_javari_e.png
  12. https://web.archive.org/web/20100704030619/http://eng.gougram.org/wp-content/uploads/tali/12_hallikar_e.png
  13. https://web.archive.org/web/20100704030837/http://eng.gougram.org/wp-content/uploads/tali/13_ongole_e.png
  14. https://web.archive.org/web/20100704030826/http://eng.gougram.org/wp-content/uploads/tali/14_kangayam_e.png
  15. https://web.archive.org/web/20100704031108/http://eng.gougram.org/wp-content/uploads/tali/15_umblacheri_e.png
  16. https://web.archive.org/web/20100704030700/http://eng.gougram.org/wp-content/uploads/tali/16_baraguru_e.png
  17. https://web.archive.org/web/20100704030634/http://eng.gougram.org/wp-content/uploads/tali/17_kasaragod_e.png
  18. https://web.archive.org/web/20100704030647/http://eng.gougram.org/wp-content/uploads/tali/18_haryana_e.png
  19. https://web.archive.org/web/20100704031231/http://eng.gougram.org/wp-content/uploads/tali/19_tharparkar_e.png
  20. https://web.archive.org/web/20100704030749/http://eng.gougram.org/wp-content/uploads/tali/20_kankrej_e.png
  21. https://web.archive.org/web/20100704031015/http://eng.gougram.org/wp-content/uploads/tali/21_deoni_e.png
  22. https://web.archive.org/web/20100704030736/http://eng.gougram.org/wp-content/uploads/tali/22_lal_kandhari_e.png
  23. https://web.archive.org/web/20100704031206/http://eng.gougram.org/wp-content/uploads/tali/23_gaolao_e.png
  24. https://web.archive.org/web/20100704030905/http://eng.gougram.org/wp-content/uploads/tali/24_sahiwal_e.png
  25. https://web.archive.org/web/20100704030804/http://eng.gougram.org/wp-content/uploads/tali/25_sindhi_e.png
  26. https://web.archive.org/web/20100704030850/http://eng.gougram.org/wp-content/uploads/tali/26_rathi_e.png
  27. https://web.archive.org/web/20100704030605/http://eng.gougram.org/wp-content/uploads/tali/27_gir_e.png
  28. https://web.archive.org/web/20100704031043/http://eng.gougram.org/wp-content/uploads/tali/28_gangatiri_e.png
  29. https://web.archive.org/web/20100704031143/http://eng.gougram.org/wp-content/uploads/tali/29_vechur_e.png




यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुः, स्त्री, (धयति लेढि सुतान् धीयते वत्सैरिति वा । धेट पाने + “घेट इच्च ।” उणां ३ । ३४ । इति नुः इश्चान्तादेशः ।) नवप्रसूता गौः । तत्- पर्य्यायः । नवसूतिका २ । इत्यमरः । २ । ९ । ७१ ॥ नवप्रसूतिका ३ । इति शब्दरत्नावली ॥ दानीयदशधेनवो यथा, -- “यास्तु पापविनाशिन्यः पठ्यन्ते दशधेनवः । तासां स्वरूपं वक्ष्यामि नामानि च धनाधिप ! ॥ प्रथमा गुडधेनुः स्याद्घृतधेनुरथापि वा । तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिका ॥ क्षीरधेनुश्च विख्याता मधुधेनुरथापि वा । सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी ॥ रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः ॥ कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः । सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥ नवनीतेन तैलेन तथान्ये तु महर्षयः । एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः ॥ मन्त्रावाहनसंयुक्ताः सदा पर्व्वणि पर्व्वणि । यथाश्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥ गुडधेनुप्रसङ्गेन सर्व्वास्तव मयोदिताः । अशेषयज्ञफलदाः सर्व्वपापहराः शुभाः ॥ व्रतानामुत्तमा यस्माद्बिशोकद्वादशीव्रतम् । तदङ्गत्वेन चैषात्र गुडधेनुः प्रशस्यते ॥ अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । गुडधेन्वादयो देयास्तूपरागादिपर्व्वसु ॥” इति मत्स्यपुराणे ७६ अध्यायः ॥ पूर्ब्बोक्तधेनूनां दानविधयस्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥ अथ कपिलाधेनुदानादिफलम् । होतोवाच । “अथातः संप्रवक्ष्यामि कपिलाधेनुमुत्तमाम् । जायमानस्य वत्सस्य मुखं योन्या प्रदृश्यते । तावत् सा पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे ! ॥ तावत्यो वर्षकोट्यस्तु ब्रह्मवादिभिरर्च्चिताः । वसन्ति ब्रह्मलोके वै ये च वै कपिलाप्रदाः ॥ सुवर्णशृङ्गीं यः कृत्वा रौप्यमुक्ताखुरान्तथा । ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ॥ कपिलायास्तदा पुच्छं ब्राह्मणस्य करे न्यसेत् । उदकञ्च करे दद्याद्वाचया शुद्धयादिते ॥ ससमुद्रावृता तेन सशैलवनकानना । रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ॥ पृथिवीदानतुल्येन दानेनैतेन वै नरः । नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम् ॥ ब्रह्मस्वहारी गोघ्नश्च भ्रुणहा पापदेहकः । महापातकयुक्तोऽपि वञ्चको ब्रह्मदूषकः ॥ निन्दको ब्राह्मणानाञ्च तथा कर्म्मोपदूषकः । एतैः पातकयुक्तोऽपि गवां दानेन शुध्यति ॥ यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् । तद्दिनं पयसाहारः पायसेनापि वा भवेत् ॥ सुवर्णस्य सहस्रेण तदर्द्धेनापि भामिनि ! । तस्याप्यर्द्धशतेनापि पञ्चाशच्च तदर्द्धकम् ॥ यथाशक्ति प्रदातव्या वित्तशाठ्यं विवर्ज्जयेत् ॥ इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै । मम वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव ॥” गोशरीरे देवतानिवेशो यथा, -- “दन्तेषु मरुतो देवा जिह्वायान्तु सरस्वती । खुरमध्ये तु गन्धर्व्वाः खुराग्रेषु तु पन्नगाः ॥ सर्व्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने । ककुदि सर्व्वनक्षत्रं लाङ्गूले धर्म्म आश्रितः ॥ अपाने सर्व्वतीर्थानि प्रस्रावे जाह्नवी नदी । नानाद्वीपसमाकीर्णाश्चत्वारः सागरास्तथा ॥ ऋषयो रोमकूपेषु गोमये पद्मधारिणी । रोमसु सन्ति विद्याश्च त्वक्केशेष्वयनद्वयम् ॥ धैर्य्यं धृतिश्च क्षान्तिश्च पुष्टिर्वृद्धिस्तथैव च । स्मृतिर्मेधा तथा लज्जा वपुः कीर्त्तिस्तथैव च ॥ विद्या शान्तिर्म्मतिश्चैव सन्ततिः परमा तथा । गच्छन्तीमनुगच्छन्ति एता गां वै न संशयः ॥ यत्र गावो जगत्तत्र देवदेवपुरोगमाः । यत्र गावस्तत्र लक्ष्मीः सांख्यधर्म्मश्च शाश्वतः ॥ सर्व्वरूपेषु ता गावस्तिष्ठन्त्यभिमताः सदा ॥ गावः पवित्रा मङ्गल्या देवानामपि देवताः । यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ॥” इति वराहपुराणम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुः [dhēnuḥ], f. [धयति सुतान्, धीयते वत्सैर्वा, धे-नु इच्च Tv.]

A cow, milch-cow; धेनुं धीराः सूनृतां वाचमाहुः U.5.31.

The female of a species (affixed to the names of other animals in this sense); as खड्गधेनुः, वडवधेनुः &c.

The earth. (Sometimes at the end of comp. धेनु forms a diminutive; as असिधेनुः, खड्गधेनुः).

Any offering or present to Brāhmaṇa instead of or in the shape of a cow such as गुडधेनु, घृतधेनु, तिलधेनु, जलधेनु, क्षीरधेनु, मधुधेनु, शर्कराधेनु, दधिधेनु, रसधेनु, स्वरूपधेनु; Matsya P.

A mare; यथा धेनुः किशोरेण MS.7.4.7. (तद्यथा कृष्णकिशोरा धेनुरिति । यद्यपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिस्तथाप्यभि- धानसामान्यादश्वधेन्वामपि भागीति किशोरेण लिङ्गेन अश्वधेन्वां विज्ञायते । ŚB.). -Comp. -दक्षिण a. (a sacrifice) whereat a cow is given as a fee.

दुग्धम् cow's milk.

a kind of gourd (Mar. चिबुड). -मक्षिका a gadfly.

"https://sa.wiktionary.org/w/index.php?title=धेनुः&oldid=508524" इत्यस्माद् प्रतिप्राप्तम्