यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन्य¦ त्रि॰ घटादि॰ ध्वन--कर्मणि यत्।

१ ध्वननीये व्यङ्ग्यार्थेऋग्वेदप्रसिद्धे

२ लक्ष्मणनृपस्यात्मजे पु॰
“उतत्ये माध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचोयतानाः” ऋ॰

५ ।

३३ ।

१०
“ध्वन्यस्य तन्नामकस्य लक्ष्मण्यस्य लक्ष्मणनृपपुत्रस्य” भा॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्वन्य m. N. of a man RV. v , 33 , 10.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHVANYA : A king. He was the son of Lakṣmaṇa. (See Ṛgveda Index).


_______________________________
*13th word in right half of page 240 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhvanya is apparently the name of a patron, son of Lakṣmaṇa, in a hymn of the Rigveda.[१]

  1. v. 33, 10. Cf. Ludwig Translation of the Rigveda, 3, 155.
"https://sa.wiktionary.org/w/index.php?title=ध्वन्य&oldid=473731" इत्यस्माद् प्रतिप्राप्तम्