यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंशुकः, त्रि, (नश्यतीति । नश + “पचिनश्यो- र्णुकन्कनुमौ च ।” उणां २ । ३० । इति णुकन् नुमागमश्च ।) नाशकः । इति सिद्धान्तकौमु- द्यामुणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंशुक¦ त्रि॰
“पचिनश्योर्णुकन् कनुमौ च” उणा॰ णुकन्नुमागमश्च। अणौ उज्वलद॰। यावत्पर्यन्तं गत्वा-भावो विनश्यति तावत्परिमाणे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंशुक¦ mfn. (-कः-की-कं) Injurious, destructive. E. नश् to destroy, णुकन् Una4di affix and नुम् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंशुक [naṃśuka], a. (-की f.)

Injurious, destructive.

Going astray, being lost.

Small, minute, thin.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंशुक mf( आ)n. (2. नश्)perishing Ka1t2h.

नंशुक mf( आ)n. = अणुUn2. ii , 30

नंशुक mf( आ)n. injurious , destructive W.

"https://sa.wiktionary.org/w/index.php?title=नंशुक&oldid=337618" इत्यस्माद् प्रतिप्राप्तम्