यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंहसः [naṃhasḥ], A god very kind to his worshippers (हसन्ति विकसन्ति ते हसाः । नमन्तो हसाः येषां ते नंहसाः । भक्तानुग्राहका देवाः । Mb.1.17.15. com.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नंहस m. a god smiling on or kind to his worshipper MBh. i , 6450 v.l. ( Ni1lak. )

"https://sa.wiktionary.org/w/index.php?title=नंहस&oldid=337633" इत्यस्माद् प्रतिप्राप्तम्