यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नः, पुं, (नमतीति । नम + अन्येष्वपीति डः ।) सुगतः । बन्धः । द्बिरण्डः । स्तुतः । इति मेदिनी । ने, १ ॥ रत्नम् । इत्येकाक्षरकोषः ॥ द्वितीया- चतुर्थीषष्ठीबहुवचनान्तस्यास्मच्छब्दस्य सान्त- रूपोऽयञ्च ॥ (यथा, मुग्धबोधे । “पुष्णातु वो नोऽपि हरिर्घनं वो ददातु नो हन्त्वशुभानि वो नः ॥”)

"https://sa.wiktionary.org/w/index.php?title=नः&oldid=143084" इत्यस्माद् प्रतिप्राप्तम्