सम्स्कृतम् सम्पाद्यताम्

नकुलः

नामम् सम्पाद्यताम्

  1. पिङ्गलाक्षः दीर्खमुखश्च पाण्डुरवर्णः च अयम्[, शास्त्रनामः-: Herpestidae (हॆर्पस्टिडॆ).

തർജ്ജമകൾ सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलः, पुं, (नास्ति कुलं यस्य । “नभ्राण्नपा- दिति ।” ६ । ३ । ७५ । इति नञो न लोपादि ।) जन्तुविशेषः । नेउल । इति वेजी इति च भाषा । तत्पर्य्यायः । पिङ्गलः २ सर्पहा ३ बभ्रुः ४ । इति हेमचन्द्रः । ४ । ३६८ ॥ सूचीवदनः ५ सर्पारिः ६ लोहिताननः ७ । (यथा, महा- भारते । १२ । १५ । २० । “सत्त्वैः सत्त्वा हि जीवन्ति दुर्ब्बलैर्ब्बलवत्तराः । नकुलो मूषिकानत्ति विडालो नकुलन्तथा । विडालमत्ति श्वा राजन् ! श्वानं व्यालमृग- स्तथा ॥”) तस्य मांसगुणाः । पिच्छिलत्वम् । वातनाशि- त्वम् । श्लेष्मपित्तकारित्वञ्च । इति राजनि- र्घण्टः ॥ पाण्डुराजस्य चतुर्थपुत्त्रः स माद्री- गर्भे अश्विनीकुमाराभ्यां जातः । इति महा- भारतम् ॥ पुत्त्रः । इति शब्दमाला ॥ शिवः । थथा, विदग्धमुखमण्डने । “युधिष्ठिरस्य या कन्या नकुलेन विवाहिता । पूजिता सहदेवेन सा कन्या वरदा भवेत् ॥” कुलरहिते, त्रि ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलः [nakulḥ], 1 The mungoose, an ichneumon; यदयं नकुलद्वेषी सकुलद्वेषी पुनः पिशुनः Vās.

N. of the fourth Pāṇḍava prince; the twin-brother of Sahadeva and a son of Mādr&imacr. अहं तस्य अतिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता Ve.2 (where नकुल has really sense 1, but is taken in sense 2 by Duryodhana).

A son.

An epithet of Śiva.

Born of a base family; नकुलः पाण्डुतनये सर्पभुक् कुलहीनयोः Nm.

N. of a physician (author of a work on horses).

ली A female mungoose.

Saffron. -Comp. -इष्टा, इष्टका a kind of medicinal plant (Mar. मुंगुस- वेल).

ईशः (नकुलीश) N. of a Bhairava living in the temple of Kālī.

A mode of worship in Tantraśāstra.

"https://sa.wiktionary.org/w/index.php?title=नकुलः&oldid=506744" इत्यस्माद् प्रतिप्राप्तम्