यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तन्दिव¦ न॰ नक्तं रात्री च दिवा दिने च सप्तम्यर्थ-वृत्त्योः द्वन्द्वः अचतुरेत्यादिना नि॰ अच्। रात्रौ दिने-चेत्यर्थे।
“विभज्य नक्तन्दिवमस्ततन्द्रिणा” किरा॰

"https://sa.wiktionary.org/w/index.php?title=नक्तन्दिव&oldid=337981" इत्यस्माद् प्रतिप्राप्तम्